पर्यटनम्
sanskrit ka subjective question – पर्यटनम्
class – 10
subject – sanskrit
lesson 11 – पर्यटनम्
पर्यटनम्
( क ) नासिकक्षेत्रम्
महाराष्ट्रदेशे पवित्रायाः गोदावरोमनद्याः तीर विलसित नासिकक्षेत्रम् । शूर्पणखाया : नासिका अत्रैव लिन्ना लक्ष्मणेन इत्यत : स्थानस्यास्य तत् नाम इति वदन्ति अत्रत्याः । नासिक इत्यपि कथ्यमानम् एतत् अनेकै कारण प्रसिद्धम् अस्ति । गोदावर्याः एकस्मिन् पार्श्व नासिकनगर चेत् अपरस्मिन् पावं असि पञ्चवटीक्षेत्रम् । कुम्भमेलः प्रवति इति कारणतः नासिकक्षेत्र प्रयागमिव हरिद्वारमिचल पवित्रं मन्यते श्रद्धालवः । द्वादश वर्षेशु एकदा प्रचलति अर्य कुम्भमेलः । तदा तु क्षेत्रेऽस्मिन् भवतानां तादृशः महापूरः भवति यत् कुत्रापि पदं निक्षेपतुमपि स्थलं न लभ्यते । अग्रिमस्य कुम्भमेलस्य निमित्तं गतवर्षोदेव सज्याताकार्याणि प्रचलन्ति सन्ति । गोदावती दष्टुं नदीसैरं गतवता मया विस्मयः प्रातः यतः तत्र जलमेव नासीत् । कारणं ज्ञातं यत् कुम्भमेलस्य निमित्रं नद्याः तटयोः व्यवस्थाः कर्तुम् इदानीं तस्याः प्रवाहः अन्यत्र एव नीतः अस्ति इति । अतः श्रीरामकुण्डनामकात् स्थानात् अनन्तरं नद्याः पात्र केवलं दृष्ट , न तु जलम् । नैक कर्मकाराः तत्र कार्यनिरताः आसन् ।
श्रीरामकुण्डस्य पार्वे स्थिते कस्मिंश्चित् भवने सम्मिलिताः श्रद्धालवः धार्मिकेषु विधिषु निस्ताः आसन् । तत्पावस्थे भवने महात्मागान्धेः चिताभस्म सुरक्षितम् अस्ति । श्रीरामकुण्डस्य एतत् वैशिष्टयम् अस्ति यत् तत्रत्ये कस्मिश्चित् निश्चिते स्थाने विसृष्टम् अस्थि काभिश्चित् एवं अण्टाभिः द्रुतं भवति इति । वयं जानीमः यत् अस्थि जले सुखोन तु नैव दवति । अत्र तु तत् अल्पेन कालेन निश्शेषं विलीयते । अत्र अस्थिविसर्जनं महत् पुण्यकरमपि । अतः एव अत्र अस्थिविसर्जन कर्तुं देशस्य नानाभागेभ्यः बहवः श्रद्धालवः समागच्छन्ति ।
गोदावर्याः तोरे स्थितं त्र्यम्बकेश्वरमन्दिरं नशेशकरमन्दिरं नासिकस्य क्षेत्रस्य अपरे प्रेक्षणीये स्थाने । सरदारता शङ्करतानकेन 1747 तमे क्रिस्ताब्दे 18 लक्ष्यरूपयकात्मकव्ययेन निर्मितम् एतत् मन्दिरं शिल्पकलादृष्ट्या अत्यन्तं विशिष्टम् अस्ति । देवालयस्य उपरि काचित् म्हती घण्टा प्रतिष्ठापिता अस्ति या पोर्चुगल्देशे निर्मिता इति श्रूयते । तस्याः ध्वनिः समग्रे नासिकनगरेऽपि भूयते स्म ।
हिन्दी रूपान्तर :
( क ) नासिक क्षेत्रम् – महाराष्ट्र प्रदेश में पवित्र गोदावरी नदी के किनारे नासिक क्षेत्र शोभता है । शूर्पणखा की नाक लक्ष्मण के द्वारा यहीं काटो गई थी । इसी कारण इस स्थान का नाम यहाँ के लोग नासिक बोलत हैं । नासिक के कहं जाने के अनेक कारण प्रसिद्ध है । गोदावरी के एक तरफ नासिक नगर है और दूसरी तरफ पञ्चवटी नामक क्षेत्र है । कुम्भमेला यहीं लगता है . इसी कारण नासिक क्षेत्र को प्रत्याग और हरिद्वार के जैसा पवित्र श्रद्धालु लोग मानते हैं । बारह वर्षों में एक बार आता है यह कुम्भ मेला । उस समय इस क्षेत्र में भक्तों की भीड़ होती है वैसी जगह कहीं भी रालोजने पर नहीं दिखाई पड़ती है । आगे के कुम्भ मेला के निमित्त गत वर्ष से ही हो रहे कार्य चल रहे हैं । गोदावरी देखने के लिए नदी के तीर पर जब गया तो मुझे आश्चर्य हुआ , क्योंकि वहाँ जल ही नहीं था । इसका कारण ज्ञात हुआ कि – कुम्भ मेला के निमित नदी के दोनों तटों पर व्यवस्था की गयी है । इस समय नदी की घारा अन्यत्र ही है । इसलिए श्रीराम कुण्ड नामक स्थान से यहाँ तक नदी का केवल आकार ही दिखाई पड़ता है न कि जल । वहाँ कोई कर्मचारी कार्य में लगे नहीं थे ।
श्री राम कुण्ड के समीप स्थित किसी भवन में श्रद्धालु लोग धार्मिक अनुष्ठान में लगे थे । उसी के निकट के भवन में महात्मा गाँधी को चिता का भस्म सुरक्षित है । श्री रामकुण्ड की यह विशेषता है कि यहाँ किसी निश्चित स्थान पर विसर्जन किया गया हड्डी कुछ ही घंटों में गल जाती है । हमलोग यह भी जानें कि हड्डी जल में आसानी से नहीं चुनी जा सकती है । यहाँ वह कम समय में ही विलीन हो जाती है ।
यहाँ अस्थि – विसर्जन अत्यन्त पुण्यकर्म माना जाता है । इसलिए यहाँ अस्थि – विसर्जन करने देश के अनेक भागों से बहुतों श्रद्धालु लोग यहाँ आते हैं ।
गोदावरी नदी के तीर पर स्थित त्र्यम्बकेश्वर मंदिर नशेशंकर मंदिर तथा नासिक क्षेत्र के अन्य स्थान देखने योग्य हैं । सरदार नारो शंकर नामक राजा के द्वारा 1747 ई . सन में 18 लाख रुपये के खर्च से निर्मित यह मंदिर शिल्प कला की दृष्टि से अत्यन्त विशिष्ट स्थान रखता है । मंदिर के ऊपर कोई बहुत बड़ी घण्टा बंधा है , जो पोर्चुगल देश में बना , ऐसा लोग कहते हैं । उसकी आवाज सम्पूर्ण नासिक नगर में सुनी जाती है ।
अभ्यास
प्रश्न : 1. धार्मिक दृष्ट्या नासिकक्षेत्रस्य वैशिष्ट्यं कीदृशम् अस्ति ?
उत्तरम् – धार्मिकदृष्ट्या नासिक क्षेत्रस्य वैशिष्ट्यं कुम्भमेलायाः आयोजनं पितॄणां च अस्थि विसर्जन दृष्ट्या महत्त्वपूर्णम् अस्ति ।
प्रश्न : 2 , कुम्भ मेला कुत्र – कुत्र लगति ?
उत्तरम् – कुम्भ मेला प्रयागे हरिद्वारे नासिके व लगति । प्रश्न : 3. गोदावर्याः उभयोः पार्श्वयोः के के क्षेत्रे स्तः ? उत्तरम् – गोदाक्या : एकस्मिन पायें नासिक क्षेत्रम् अपरस्मिन् च पावें पंचवटी क्षेत्रम्
( ख ) पञ्चवटी
पञ्चानां वटानां समाहारः पञ्चक्टी – इति असकृत् पठिामेव अस्मातिः । तन्ताम्ना अभिधीयामने रचाने अद्यपि विलसन्ति पञ्च वटवृक्षाः । जीर्णानां पुरातनानां महावृक्षाणां स्थाने तन्मूलादेव उत्पन्नाः एते वृक्षाः न तथा महाकायाः सन्ति यथा अस्माभिः चिन्तयन्ते । पञ्च संख्याभिः ते वृक्षाः निर्दिष्टाः अपि ।
पञ्चवट्या पुरतः एव अस्ति सीतागुहा । यथा शूर्पणखायाः नासिकाच्छेदः जातः तदा अग्रे सम्भाव्यमानं राक्षसानाम् आक्रमण विचिन्य श्रीरामः अस्यामेव गुहायां सीता सुरक्षितरूपेण संस्थाग्य स्वयं च खरदूषणादिभिः चतुर्दशसहस्त्रराक्षसैः सह युद्धम् अकरोत् । शरीरं समोच्च गुहा प्रविष्टा चेत् अन्त : अघी भागे प्रतिष्ठापितानां सीतारामलक्ष्मणानां मूर्तीनां दर्शनं कर्तुं शक्यम् । परन्तु हा , यदि भवन्तः स्थूलकायाः , तर्हि नाहन्ति गुहां प्रवेष्टुम् ।
ततः एवं अन्या गुहां प्रवेष्टुं मार्गः अस्ति । तस्यां च गुहायां भगवतः पन्चरलेश्वरस्य महालिङ्गम् अस्ति । भगवान् श्रीरामः स्वहस्ताभ्याम् अस्य अर्चनम् अकरोत् इति वदन्ति अत्रत्याः । द्वयोः अपि अनयोः गुहयोः दर्शनम् महान्तम आनन्दं जनयति । तत्पुरतः एव स्थल किञ्चित् प्रदश्यते यत्र मारची : हतः इति जनाः कथयन्ति ।
कालाराममंदिरम् अनत्यम् अपरं प्रेक्षणीय स्थानम् । विशाले सुन्दर च अस्मिन् मन्दिरे भगवतः श्रीरामस्य कृष्णशिलानिर्मिता मूर्तिः अस्ति । डा ० भीमराव अम्बेदकर : अस्मिन् एव । मन्दिरे हरिजनानां प्रवेश कारयितुम् आन्दोलनम् कृतवान् आसीत् ।
( ख ) पंचवटी –
पाँच वट वृक्षों का समूह पंचवटी ऐसा हमलोगों के द्वारा पढ़ा गया । उसके नाम से कहे जाने वाले स्थान पर आज भी पाँच वट वृक्ष दिखाई पड़ते हैं । जीर्ण पुराने महा वृक्ष के स्थान पर उसी की जड़ से ही उत्पन्न ये पांचों वृक्ष उतने विशाल नहीं हैं । जैसा कि हमलोग सोचते होंगे । पाँच की संख्या में वृक्ष बँटे दिखाई पड़ते हैं ।
पांचवटी के सामने ही सीता गुफा है । जब शूर्पणखा की नाक काट ली गई तब राक्षसों के आक्रमण की सम्भावना का विचार कर श्रीराम ने इसी की गुफा में सीता सुरक्षित रूप से रखकर स्वयं खरदूषण आदि चौदह हजार राक्षसों के साथ युद्ध किये थे । शरीर को संकुचित कर के गुफा में प्रवेश करने पर भीतर नीचे भाग में स्थापित सीता , राम और लक्ष्मण की मूर्तियों का दर्शन कर सकते हैं । परन्तु हाँ , यदि आप मोटा शरीर के हैं तो गुफा में प्रवेश नहीं कर सकते हैं ।
वही अन्य गुफा में प्रवेश के लिए रास्ते हैं । उस गुफा में भगवान पञ्चरत्नेश्वर का । बहुत बड़ा शिवलिङ्ग है । भगवान श्रीराम अपने हाथों से इनकी पूजा की थी , ऐसा यहाँ के लोग कहते हैं । इस दोनों गुफा का दर्शन बहुत आनन्द देता है । उसी के सामने ही जगह को कुछ लोग बताते हैं कि – यहाँ मारीच मारा गया था ।
काला राम मंदिर यहाँ का दूसरा देखने योग्य स्थान है । विशाल और सुन्दर इस मंदिर में भगवान श्रीराम की कला पत्थर से निर्मितं मूर्ति है । डा ० भीमराव अम्बेदकर इसी मंदिर में हरिजनों के प्रवेश कराने के लिए आन्दोलन किये थे ।
अभ्यास
प्रश्न : 1. पञ्चवट्याः धार्मिक महत्त्वं लिखत ?
उत्तरम् – वन गमनकाले रामलक्ष्मणौ सीतया सह पञ्चवट्या अनिवसताम् , बहुकाले तत्र सीता सुरक्षिता अभवत् । तस्मात् कारणात् अस्य स्थानस्य धार्मिकमहत्त्वं अति विशिष्टम् वर्त्तते ।
प्रश्न -2. कालाराममंदिरे हरिजनानां प्रवेश कारयितुं कः आन्दोलनं कृतवान् आसीत् ?
उत्तरम् – कालाराम मंदिरे हरिजनानां प्रवेश कारयितुम् डॉ ० भीमराव अम्बेदकर ; आन्दोलन कृतवान आसीत् प्रश्नः 3. सीतागृहासम्बद्धा का कथा प्रसिद्धा ?
उत्तरम् – सीतागुहासम्बद्धा कया प्रसिद्धा अस्ति यत् शूर्पणखाया ; नासिका यदा छेद : जातः तदा अग्रे सम्भाव्यमानं राक्षसानों आक्रमणं विचिन्त्य श्रीरामः अस्यामेव गुहायां सीता सुरक्षित रूपेण संस्थाज्य स्वदं च खरदुषणादिभिः चतुर्दश सहन रासैः सह युद्ध अकरोत् ।
प्रश्न : 4. सीतागुहायां केषां प्रतिमाः प्रतिष्ठापिताः ? उत्तरम् – सीता गुहायां रामसीता लक्षमणानां प्रतिमाः प्रतिष्ठापिताः ।