10th sanskrit

sanskrit ke objective question – संस्कृतेन जीवनम्

संस्कृतेन जीवनम्

sanskrit ke objective question

class – 10

subject – sanskrit

lesson 10 – संस्कृतेन जीवनम्

संस्कृतेन जीवनम्

एहि मित्र हे सुधीर
त्वां विचिन्तये सदा ।
इह सखे समं मया हि
खेल नन्द सन्ततम् ।।
संस्कृतेन खेलनम्
कुमहे सखे चिरम् ।
तेन वाग्विवर्धन
प्राप्नुयाम सत्वरम् ।।
संस्कृतेन लेखन
सर्ववालरंजकम्
तेन शब्दरूप सिद्धि
राप्यते सखे वरम् ।।
संस्कृतेन भाषणं
सर्वगर्वनाशकम् ।
तेन रंजिता भवन्ति
सर्वदेवदेवताः ।।
संस्कृतेन चिन्तनं
सद्गुणाभिवर्धनम् ।
तेन मानसं सखे
स्यात् सदा सुखान्वितम् ।।

अर्थ – हे मित्र ! हे सुधीर ! तुमको सदैव इसका विशेष मनन करना चाहिए । हे मित्र ! मेरे समान ही यह तुमको खेल जैसा आनन्द देने वाला है ।
हे मित्र ! संस्कृत के साथ हमलोगों को चिरकाल तक खेल करना चाहिए । उससे शीघ्र ही वाचा – शक्ति की वृद्धि प्राप्त करते हैं ।
हे मित्र ! सभी बच्चों को आनन्द देने वाला संस्कृत भाषा में ही सुन्दर लेखन करना चाहिए । जिससे शब्द – शक्ति में सिद्धि प्राप्त होती है ।
सबों के गर्व को नाश करनेवाला संस्कृत में ही बोलना चाहिए । उससे सभी को सब कुछ देने वाले देवता लोग प्रसन्न होते हैं ।
हे मित्र ! संस्कृत चिन्तन ( अध्ययन ) करने से सद्गुणों की वृद्धि होती है । उससे हृदय सदैव सुखी रहता है ।

अभ्यास

प्रश्न : 1. संस्कृतेन कथं जीवनम् अस्ति ?
उत्तरम् – संस्कृतेन वाग्विर्धनं भवति , शब्द रूपस्य सिद्धिः भवति , देवताः , प्रसन्नाः भवन्ति सद्गुणाभिवर्धनम् च भवति ।
प्रश्न : 2 , संस्कृत भाषायां वाग्विर्धन केन भवति ? उत्तरम् – संस्कृते लेखनेन भाषणेन चिन्तनेन च वाग्विधनं भवति ।
प्रश्न : 3. संस्कृतेन लेखनेन , भाषणेन चिन्तनेन च कानि – कानि भवन्ति ?
उत्तरम् – संस्कृतेन लेखनेन शब्द रूप सिद्धिः भवति भाषणेन देवताः प्रसन्नाः भवन्ति वाग्विर्धनं च भवति , चिन्तनेन सद्गुणानि वर्धनम् भवति ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *