10th sanskrit

bihar board 10 sanskrit note book | कर्णस्य दानवीरता

कर्णस्य दानवीरता

bihar board 10 sanskrit note book

class – 10

subject – sanskrit

lesson 12 –  कर्णस्य दानवीरता

कर्णस्य दानवीरता

SabDekho.in

( अयं पाठः भासरचितस्य कर्णभारनामकस्य रूपकस्य भागविशेषः । अस्य रूपकस्य कथानकं महाभारतात् गृहीतम् । महाभारतयुद्धे कुन्तीपुत्रः कर्णः कौरवपक्षतः युद्धं करोति । कर्णस्य शरीरेण संबद्ध कवचं कुण्डले च तस्य रक्षके स्तः । यावत् कवचं कुण्डले च कर्णस्य शरीरे वर्तेते तावत् न कोऽपि कर्ण हन्तुं प्रभवति । अतएव अर्जुनस्य सहायतार्थम् इन्द्रः छलपूर्वकं कर्णस्य दानवीरस्य शरीरात् कवचं कुण्डले च गृह्णाति । कर्णः समोदम् अङ्गभूतं कवचं कुण्डले च ददाति । भासस्य त्रयोदश नाटकानि लभ्यन्ते । तेषु कर्णभारम् अतिसरलम् अभिनेयं च वर्तते । )

( ततः प्रविशति ब्राह्मणरूपेण शक्रः )

शक्र :- भो मेघाः , सूर्येणैव निवर्त्य गच्छन्तु भवन्तः । ( कर्णमुपगम्य ) भोः कर्ण ! महत्तरां भिक्षा याचे ।

कर्ण : दृढं प्रीतोऽस्मि भगवन् ! कर्णो भवन्तमहमेष नमस्करोमि ।

शक्र : ( आत्मगतम् ) किं नु खलु मया वक्तव्यं , यदि दीर्घायुभवेति वक्ष्ये दीर्घायुभविष्यति । यदि न वक्ष्ये मूढ़ इति मां परिभवति । तस्मादुभयं परिहत्य किं नु खलु वक्ष्यामि । भवतु दृष्टम् । ( प्रकाशम् ) भी कर्ण ! सूर्य इव , चन्द्र इव , हिमवान् इव , सागर इव तिष्ठतु ते यशः ।

कर्ण : – भगवन् ! किं न वक्तव्यं दीर्घायुर्भवेति । अथवा एतदेव शोभनम् । कुतः –
धर्मो हि यतःपुरुषेण साध्यो भुजङ्गजिह्वाचपला
नृपश्रियः ।
तस्मात्प्रजापालनमात्रबुद्ध्या हतेषु देहेषु गुणा धरन्ते ॥
भगवन् , किमिच्छसि । किमहं ददामि ।

सरलार्थ : ( इसके पश्चात् ब्राह्मण के रूप में इन्द्र प्रवेश करता है )

शक्र – हे मेघा ! सूर्य की तरह लौट कर आप सभी जाएँ । ( कर्ण के निकट जाकर ) हे कर्ण ! और बड़ी भिक्षा माँगता हूँ ।

कर्ण –  भगवन् ! मैं प्रसन्न हूँ । मैं कर्ण आपको प्रणाम करता हूँ ।

शक्र –  ( अपने मन में ) मुझे क्या कहना चाहिए । यदि दीर्घायु हो कहूँगा तो दीर्घायु हो जाएगा और यदि नहीं कहता हूँ तो मुझे मूर्ख समझेगा । अत : दोनों को हटकर क्या कहूँ । अच्छा देखता हूँ । ( प्रगट होकर ) आ कर्ण ! सूर्य के समान , चन्द्रमा के समान , पर्वत के समान और सागर के समान तुम्हारा यश रहे ।

कर्ण  – भगवन् ! दीर्घायु रहो क्यों नहीं कहते हैं । अथवा यही उचित है । कहाँ- मनुष्य द्वारा धर्म यत्नपूर्व साध्य है । राजलक्ष्मी सर्प की जिह्ना की तरह चञ्चल होती है । इसलिए प्रजा का पालन बुद्धि से करना श्रेयस्कार है । क्यों शरीर के नाश हो जाने पर भी गुण रहता ही है ।
भगवन ! आप क्या चाहते हैं ? मैं आपको क्या दूँ ।

शक्र :- महत्तरां भिक्षां याचे ।

कर्ण :- महत्तरां भिक्षां भवते प्रदास्ये । सालङ्कारं गोसहसं ददामि ।
शक्रः- गोसहसमिति । मुहूर्तकं क्षीरं पिबामि । नेच्छामि कर्ण ! नेच्छामि ।
कर्ण : – किं नेच्छति भवान् । इदमपि श्रूयताम् । बहुसहसं वाजिनां ते ददामि ।
शक्र : – अश्वमिति । मुहूर्तकम् आरोहामि । नेच्छामि कर्ण ! नेच्छामि ।
कर्ण : – किं नेच्छति भगवान् । अन्यदपि श्रूयताम् । वारणानामनेक वृन्दमपि ते ददामि ।
शक्र : – गजमिति । मुहूर्तकम् आरोहामि । नेच्छामि कर्ण ! नेच्छामि ।

सरलार्थ :

शक्र – बहुत बड़ी भिक्षा की याचना करता हूँ ।
कर्ण -बहुत बड़ी भिक्षा आपको दूंगा । अलंकारों से युक्त एक हजार गाएँ देता हूँ ।
शक्र – एक हजार गाएँ । कुछ समय दूध पिएँगे । नहीं चाहता हूँ । नहीं चाहता हूँ ।
कर्ण -आप क्या नहीं चाहते हैं ? यह भी सुनाएँ । कई हजार घोडे आपको देता हूँ ।
शक्र -घोड़ ! कुछ समय चढूँगा । नहीं चाहता हूँ , नहीं चाहता हूँ ।
कर्ण -क्या नहीं आप चाहते हैं ? दूसरा भी सुनें । हाथियों का एक समूह आपको देता हूँ ।
शक्र -हाथी ! कुछ समय चढूँगा । नहीं चाहिए कर्ण ! नहीं चाहिए ।
कर्ण : – कि नेच्छति भवान् । अन्यदपि श्रूयताम् , अपर्याप्तं कनकं ददामि ।
शक्र :- गृहीत्वा गच्छामि । ( किंचिद् गत्वा ) नेच्छामि कर्ण ! नेच्छामि ।
कर्णः- तेन हि जित्वा पृथिवीं ददामि ।
शक्र : – पृथिव्या किं करिष्यामि ।
कर्ण : – तेन ह्यग्निष्टोमफलं ददामि ।
शक्र : – अग्निष्टोमफलेन किं कार्यम् ।
कर्ण : – तेन हि मच्छिरो ददामि ।
शक्र : – अविहा अविहा ।
कर्ण : – न भेतव्यं न भेतव्यम् । प्रसीदतु भवान् । अन्यदपि श्रूयताम् ।
अङ्गै सहैव जनितं मम देहरक्षा
देवासुरैरपि न भेद्यमिदं सहनैः ।
देयं तथापि कवचं सह कुण्डलाभ्यां
प्रीत्या मया भगवते रुचितं यदि स्यात् ।।

सरलार्थ :
कर्ण -आप क्या नहीं चाहते हैं । दूसरा भी सुनें । अत्यधिक सोना देता हूँ ।

शक्र- लेकर जाता है । ( कुछ दूर जाकर ) नहीं चाहता है , कर्ण ! नहीं चाहता हूँ ।

कर्ण –  तब मैं पृथ्वी जीतकर देता हूँ ।
शक्र – पृथ्वी लेकर क्या करूंगा ?
कर्ण – तो फिर अग्निष्टोम यज्ञ का फल देता हूँ ।
शक्र – अग्निष्टोम यज्ञ के फल से क्या प्रयोजन ?
कर्ण – तब मैं अपना सिर देता हूँ ।
शक्र – नहीं , नहीं ।
कर्ण – डरे नहीं , डरे नहीं । प्रसन्न हों । दूसरा भी सूने । जो मेरे देह की रक्षा जनित कवच और दो कुण्डल देव – दानव से अभेद्य है , यदि आप चाहते हैं तो मैं प्रेमपूर्वक अर्पित करता हूँ ।

शक्र :- ( सहर्षम् ) ददात , ददातु
कर्ण :- ( आत्मगतम् ) एष एवास्य काम :। किं नु खल्वनेककपटबुद्धेः कृष्णस्योपायः । सोऽपि भवतु । धिगयुक्तमनुशोचितम् । नास्ति संशयः । ( प्रकाशम् ) गृहाताम् ।

शल्य : – अनायज । न दातव्यं न दातव्यम् ।
कर्ण : – शल्यराज ! अलमलं वारयितुम् । पश्य

शिक्षा क्षयं गच्छति कालपर्ययात्
सुबद्धमूला निपतन्ति यादपाः ।
जलं जलस्थानगतं च शुष्यति ।
हुतं च दनं च तथैव तिष्ठति ।
तस्मात् गृह्यताम् ( निकृत्त्य ददाति ) ।

सरलार्थ :-

शक्र – ( हर्ष के साथ ) दीजिए , दीजिए ।
कर्ण – ( अपने मन में ) इससे इसको क्या काम ? क्या यह कपटी बुद्धि वाले कृष्ण की योजना तो नहीं है । वह भी हो । अनुचित सोचने के लिए धिक्कार है । संदेह नहीं है ( बोलकर ) ग्रहण करें ।

शल्य – अंगराज कर्ण ! नहीं दें , नहीं दें ।

कर्ण – शल्य राज ! रोकना व्यर्थ है , व्यर्थ है । देखें- शिक्षा ( ज्ञान ) समय बीतने पर अय हो जाता है , दृढ़ जड़ों वाले पेड़ गिर जाते हैं , जल अन्यत्र जाने पर सूख – जाता है लेकिन दिया हुआ दान वैसे ही रहता है ।
अतः ग्रहण करें । ( काटकर देता है । )

शब्दार्थाः –
निवर्त्य – गत्वा – जाकर , प्रीत : प्रसन्न : – खुश , महत्तराम् – अधिकतराम् – और बड़ी ,वक्ष्ये- कथयिष्यामि – कहूँगा , परिहत्य- परिहार कृत्वा – हटाकर ,  भुजङ्गः – सर्पः – सांप , क्षीरम् – दुग्धम् – दूध , वाजिन् – अश्वः – घोड़ा , वारणाः गजः- हाथी , कनकम् – स्वर्णम् – सोना , असुरः – दैत्यः – राक्षस , कामः इच्छा- इच्छा . पादपाः – वृक्षाः – पेड़ , निकृत्त्य खण्डयित्वा काटकर , मूढ़ः – मूर्खः – मूर्ख , वृन्दम् समूहम् – समूह , दत्तम् – दानम् दान ।

व्याकरणम्

सन्धिविच्छेदः-

सूर्येणैव=सूर्येण + एव
प्रीतोऽस्मि =प्रीत : +अस्मि
नमस्करोमि= नमः +करोमि
दीर्घायुर्भवेति=दीर्घ + आयु : + भव + इति
दीर्घायुभविष्यति=दीर्घ + आयु : + भविष्यति
तस्मादुभयम् =तस्मात् + उभयम्
एतदेव=एतत् + एव
सालङ्कारम्=स + अलङ्कारम्
नेच्छामि=न- इच्छामि
नेच्छति=न + इच्छति
अन्यदपि=अन्यत् + अपि
किचिद्=किम् + चित्
ह्यग्निष्टोमफलम् =हि + अग्निष्टोमफलम्
मच्छिर :=मत् + शिरः
सहैव=सह + एव
देवासुरैरपि =देव + असुरैः अपि
तथापि=तथा + अपि
एवास्य=  एव + अस्य
खल्वनेककपटबुद्धः =खलु . अनेककपटबुद्धेः
कृष्णस्योपायः =कृष्णस्य + उपाय
सोऽपि =स : + अपि
धिगयुक्तम्=धिक् + अयुक्तम्
तथैव=तथा + एव

प्रकृतिप्रत्ययविभागः

उपगम्य =उप + गम् + ल्यप्
वक्तव्यम् =वन् + तव्यत्
परिहत्य =परिह + ल्यप्
निवर्त्य =नि + वृत् +णिच् + ल्यप्
गृहीत्वा =ग्रह+क्त्वा
गत्वा =गम् + क्त्वा
जित्वा= जि + क्त्वा
कार्यम्= क + ण्यत्
वारयितुम् =वृ + णिच् + तुमुन्
निकृत्य = नि+ कृन्त् + ल्यप्

समासः

दीर्घायु : =दीर्घम् आयुः यस्य सः , बहुव्रीहिः अग्निष्टोमफलम् =अग्निष्टोमस्य ( यज्ञस्य ) फलम् , षष्ठी तत्पुरुषः
मच्छिरः= मम शिरः , षष्ठी तत्पुरुषः
गोसहस्रम् =गवां सहस्रम् , षष्ठी तत्पुरुषः
सालङ्कारम् =अलङ्कारेण सहितम् , सहायंकबहुव्रीहिः
भुजङ्गजिह्वा =भुजङ्गस्य जिह्वा , षष्ठी तत्पुरुषः जिह्वाचपला =जिह्वा इव चपला , उपमानपूर्वपद कर्मधारयः
देहरक्षा = देहस्व रक्षा , षष्ठी तत्पुरुषः
कालपर्ययात् =कालस्य पर्ययः ( परिवर्तनम् ) तस्मात् , षष्ठी तत्पुरुषः
सुबुद्धमूला : = सुबुद्ध मूलं येषां ते , बहुव्रीहिः जलस्थानगतम् = जलस्य स्थानं जलस्थानम् , षष्ठी तत्पुरुषः , तद् गतम् , द्वितीया तत्पुरुषः ।
सहर्षम् =हर्षण सहितम् ( सहार्थक बहुव्रीहिः ) यथा स्यात् तथा ( क्रियाविशेषणम् )
आत्मगतम् =आत्मानं गतम् , द्वितीया तत्पुरुषः । शल्यराजः= शल्यानां राजा , षष्ठी तत्पुरुषः

अभ्यासः

मौखिकः

1 . अधोलिखितानां पदानां पर्यायवाचि पदानि वदत –
मूढः , वाजिन् , वारणः , क्षीरम् , भुजङ्गः , कनकम्

उत्तरम्– मूढः – मूर्ख , वाजिन् – अश्वः , वारण : -गजः , क्षीरम् – दुग्धम् , भुजङ्ग : -सर्पः , कनकम् – स्वर्णम् ।

2.अधोलिखितानां पदानां प्रकृति – प्रत्यय – विभागं वदत –
वक्तव्यम् , उपगम्य , इच्छामि , वाजिनाम् ।
उत्तरम् –     वक्तव्यम् – वच् + तव्यत् ।
उपगभ्य – उप + गम् + ल्यप् ।
इच्छामि इच्छ + मिप् + लट् ।
वाजिनाम् – वाजिन् + आम् ।

3.विपरीतार्थकान् शब्दान् वदत –

दीर्घायुः , प्रीतः , दत्वा , यशः , प्रविशति

उत्तरम्– दीर्घायु : -अल्पायु
प्रीत : -खिन्नः
दत्वा – गृहीत्वा
यश : -अपयशं
प्रविशति – निर्गच्छति ।

4.सन्धिविच्छेदं कुरुत-
सूर्येणैव , एतदेव , प्रीतोऽस्मि , तस्मादुभयम् , नेच्छामि
उत्तरम्- सूर्येणैव – सूर्येण + इव ।
एतदेव – एतत् + एव ।
प्रीतोऽस्मि – प्रीतः + अस्मि ।
तस्मादुभयम् – तस्मात् + उभयम् ।
नेच्छामि – न + इच्छामि ।

लिखितः

1 . अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
( क ) ततः ब्राह्मणरूपेण कः प्रविशति ?
(ख)कर्णः प्रथम किं दातुम् इच्छति स्म ?
(ग)कालपर्ययात् का क्षयं गच्छति ?
( घ ) कर्णः कस्य देशस्य राजा आसीत् ?
( ङ ) किं तथैव तिष्ठति ?

उत्तरम्– ( क ) ततः ब्राह्मणरूपेण शक्रः प्रविशति । ( ख ) कर्णः प्रथमं महत्तरां भिक्षां सालंकारं गोसहस्रम् दातुम् इच्छति स्म ।
( ग ) कालपर्ययात् शिक्षा क्षयं गच्छति ।
( घ ) कर्णः अङ्गः देशस्य राजा आसीत् ।
(ङ) हुतं दत्तंच तथैव तिष्ठति ।

2 . निम्नलिखितेषु वाक्येषु रेखाङ्कितपदानां स्थाने कोष्ठात् उचितरूपम् आदाय प्रश्ननिर्माण कुरुत –
( क ) ततः प्रविशति ब्राह्मणरूपेण शक्रः ।
( कः / का )
( ख ) महत्तर भिक्षा याचे । ( किं । काम् )
( ग ) मुहूर्तक क्षीरं पिबामि । ( कम् । किम् )
( घ ) सुबद्धमूला : पादपाः निपतन्ति । ( क : / के ) ( ङ ) जलस्थानगतं जल शुष्यति । ( का / किम् )

उत्तरम्– ( क ) ततः प्रविशति ब्राह्मणरूपेण कः ? ( ख ) महत्तरां काम् याचे ?
( ग ) मुहर्तकं किम् पिचामि ।
(घ)सुबद्धमूला : के निपतन्ति ?
(ङ)जलस्थानगतं किम् शुष्यति ।

3 . अधोलिखितानाम् अव्ययपदानां सहायतया रिक्तस्थानानि पूरवत –
च , एव , अपि , यदि , इव

(क) ….. न वक्ष्ये मूढ इति मां परिभवति ।
(ख) एप ……… अस्य कामः ।
(ग)सूर्य : ………. तिष्ठतु ते यशः ।
(घ)इदं देवासुरैः …….. न भेद्यम् ।
(ङ) जलं जलस्थानगतं शुष्यति ।

उत्तरम्– ( क ) यदि न वक्ष्ये मूढ इति मां परिभवति । ( ख ) एष एव अस्य कामः ।
(ग)सूर्यः इव तिष्ठतु ते यशः ।
(घ)इदं देवासुरैः अपि न भेद्यम् ।
( ङ ) जलं जलस्थानगतं च शुष्यति ।

4 . सन्धिः सन्धिविच्छेदं वा कुरुत –
( क ) मच्छिरो
( ख ) दीर्घायुर्भवेति
(ग) हि + अग्निष्टोमफलम्
(घ)अन्यत् + अपि
(ङ)कृष्णस्योपायः
(च)सः + अपि
( छ ) सहैव
( ज ) धिक् + अयुक्तम् + अनुशोचितम्

उत्तरम्– ( क ) मच्छिरो – मत् + शिरो
(ख)दीर्घायुर्भवेति – दीर्घ + आयु : + भवेति ।
(ग) हि + अग्निष्टोमफलम् – ह्यग्निष्टमफलम्
(घ) अन्यत् + अपि – अन्यदपि
(ङ) कृष्णस्योपायः कृष्णस्य + उपाय
(च) सः + अपि = सोऽपि
( छ ) सहैव – सह + एव
(ज) धिक् + अयुक्तम् + अनुशोचितम् – धिकयुक्तमनुशोचितम्
5. अधोलिखिताना पदानां प्रकृति – प्रत्यय – विभागं कुरुत-
गृहीत्वा , दातव्यम् , वारयितुम् , जित्वा , परिहत्य ।

उत्तरम्
गृहीत्वा – ग्रह् + क्त्वा ।
दातव्यम् – दा + तव्यत् ।
वारयितुम् – वृ + णिच् + तुमुन् ।
जित्वा – जि + क्त्वा
परिहत्य – परि +हृ + ल्यप्

6.  अधोलिखितानां पदानां स्ववाक्येषु संस्कृतभाषायां प्रयोगं कुरुत –
कर्णः , क्षीरम् , अश्वः , करिष्यामि , इच्छसि

उत्तरम्-
कर्ण : -कर्ण महान् दानवीरः आसीत् ।
क्षीरम् – वाल : क्षीरम् पिबति ।
अश्वः- मार्ग अश्व : धावति
करिष्यामि -अहं किं करिष्यामि ?
इच्छसि – त्वम् धनं इच्छसि ।

7 . अधोलिखितपदेषु मूलशब्दं विभक्तिं वचनं च लिखत –
मूलशब्दः    विभक्तिः      वचनम् यथा – तेन.         तत्            तृतीया          एकवचनम् 1 पृथिव्याः       पृथ्वी             षष्ठी          एकवचनम् 2 . सुरैः            सुर              तृतीया         बहुवचनम्
3.कृष्णस्य       कृष्ण.            षष्ठी          एकवचनम 4 . देहेषु          देह               सप्तमी      बहुवचनम्  5 .वृक्षात्         वृक्ष.              पंचमी        एकवचनम् 6 . पादपाः      पादप            प्रथमा        बहुवचनम् 7 . जलम्        जल      प्रथमा / द्वितीया   एकवचनम् 8 भिक्षाम्       भिक्षा            द्वितीया         एकवचनम्
9 . पुरुषेण     पुरुष.          तृतीया           एकवचनम् 10 . धर्म:       धर्म.             प्रथमानमः      एकवचनम्

8 . ‘ क ‘ स्तम्भे प्रदत्तानां पदानां ‘ ख ‘ स्तम्भे लिखितपदैः सह समुचितं मेलनं कुरुत –
क.                          ख
( क ) गोसहस्रम्                पादपाः
( ख )  अश्वम्                     दानवीरः
( ग )   कर्णः                      आरोहणम्
(घ)  सुबद्धमूला :               क्षीरम्
(ङ)  महत्तराम्                  ब्राह्मणवेशधारी
( च ) शक्रः                        भिक्षाम्

उत्तरम्
क.                             ख
( क ) गोसहस्रम्                     क्षीरम्
( ख ) अश्वम्                         आरोहणम्
( ग ) कर्णः                            दानवीरः
( घ ) सुबद्धमूलाः                   पादपाः
(ङ) महत्तराम्                        भिक्षाम्
(च) शक्रः                             ब्राह्मणवेशधारी

9 . अधोलिखितानि रेखाङ्कितपदानि बहुवचने परिवर्तयत –
उदाहरणम् –    एकवचने – तस्मै फलं ददाति ।
बहुवचने – तेभ्यः फलं ददाति ।

( क ) इदम् अपि श्रूयताम् ।
( ख ) कनकं गृहीत्वा गच्छामि ।
( ग ) सः कार्य करोति ।
( घ ) किंतु खलु मया वक्तव्यम् ।
(ङ) इदं पुरुषस्य कार्यम् ।

उत्तरम्-
( क ) इमान् अपि श्रूयताम् ।
( ख ) कनकानि गृहीत्वा गच्छामि ।
(ग) सः कार्याणि करोति ।
( घ ) किं नु खलु अस्माभिः वक्तव्यम् ।
(ङ) इदं पुरुषाणाम् कार्यम् ।

10 . स्तम्भद्वये लिखितानां विपरीतार्थकशब्दानां मेलनं कुरुत –
क.                                ख
महत्तराम्                        अल्पायु :
प्रीतः                              दाता
( ग ) याचकः                          दुःखितः
( घ ) दीर्घायु                           लधुतराम्
( ङ )मूढ:                              अपयशः
( च ) यशः                           विद्वान्
( छ ) गत्वा                           नास्ति
( ज ) अस्ति                        आगत्य

उत्तरम्
क.                              ख.
(क)   महत्तराम्                     लघुतराम्
(ख)    प्रीत :                         दुःखितः
(ग).   याचक:                        दाता
(घ). दीर्घायुः                          अल्पायुः
(ङ).मूढः                               विद्वान्
( च ).  यशः                            अपयशः
(छ). गत्वा                              आगत्य
( ज ) अस्ति                             नास्ति

11 . निम्नलिखितेषु पदेषु प्रयुक्तां विभक्ति लिखत –
अङ्गः , प्रोत्या , अस्य , संशयः , पृथिव्या , देहेषु , गजम् ।
उत्तरम्— अङ्गैः – तृतीया
प्रीत्या – तृतीया
अस्व – पष्ठी
संशय : -प्रथमा
पृथिव्या – षष्ठी
देहेषु – सप्तमी
गजम् – द्वितीया




योग्यताविस्तारः

‘ महाभारतम् ‘ धार्मिक ऐतिहासिकश्च ग्रन्थः अस्ति । अस्मिन् ग्रन्थे भरतवंशीयानां कौरवानां पाण्डवानां च चरितं वर्णितमस्ति । ग्रन्थस्यास्य विकासस्य त्रीणि सोपानानि सन्ति –
1 . ‘ जयः ‘ ( श्लोकसंख्या 8800 ) .
2 . ‘ भारतम् ‘ ( श्लोकसंख्या 24000 )
3 . ‘ महाभारतम् ‘ ( श्लोकसंख्या 100000 )

ग्रन्थेऽस्मिन् अष्टादश पर्वाणि सन्ति –
1. आदिपर्व 2 . सभापर्व 3. वनपर्व 4. विराटपर्व 5. उद्योगपर्व 6.भीष्मपर्व 7. द्रोणपर्व  8 . कर्णपर्व 9. शल्यपर्व 10 . सौप्तिकपर्व 11. स्त्रीपर्व  12 . शान्तिपर्व 13. अनुशासनपर्व 14 . आश्वमेधिकपर्व 15. आश्रमवासिकपर्व 16 . मौसलपर्व 17. महाप्रस्थानिकपर्व 18 . स्वर्गारोहणपर्व ।।।

 

Leave a Reply

Your email address will not be published. Required fields are marked *