10th sanskrit

bihar board sanskrit question 2021 – अहो , सौन्दर्यस्य अस्थिरता

अहो , सौन्दर्यस्य अस्थिरता

bihar board sanskrit question 2021

class – 10

subject – sanskrit

lesson 9 – अहो , सौन्दर्यस्य अस्थिरता

अहो , सौन्दर्यस्य अस्थिरता

आसीत् कश्चन राजकुमारः । सः नितरां सुन्दरः । स्वस्य सौन्दर्यस्य विषये तस्य माहान् गवः आसीत् । राज्यनिर्वहणणे तस्य अल्पः अपि आदरः न आसीत् । सर्वदा स्वसौन्दर्यविषये एव अवधानं तस्य । तस्य एतां प्रवृत्तिं दृष्टवा अमात्यः नितरां खिन्नः अभवत् । राज्यपालने युवराजस्य अनास्थों को वा मन्त्री सहेत ? योग्येन युवराजे उपदेशेन जागरणम् आनीय सुमार्गे सः प्रवर्तनीय इति सः निश्चितवान् ।
अथ कदाचित् स्वसौन्दर्यवर्धने तत्परं राजकुमारं दृष्वा सः अवदत्- ” युवराजवर्य । ह्यः एक भवान् अधिकसौन्दर्यवान् आसीत् ” इति ।
एतत् श्रुत्वा युवराजः नितरां खिन्नः सन् अमात्यम् अपृच्छयत् – अमात्यवर्य ! किम् अद्य मम सौनदय न्यूनम् ? किमर्थ भवता एवम् उक्तम् ? इति ।
यत् अस्ति तदेव उक्तं मया ” इति गाम्भीर्येण अवदत् मन्त्री ।
अद्य मम सौन्दर्य न्यून सर्वथा न । यदि न्यूनम् इति भवान् चिन्तयेत् लहिं तत् सप्रमाण निरूपयेत् । ”
अस्तु , निरूपयामि अस्मिन् एव क्षणे ‘ ‘ इति उक्त्वा मन्त्री निकटस्थं भटम् आहूय – जलसहित पात्रम् एकम् आनय इति आज्ञापितवान् । एक जलपात्रं राजकुमारमन्त्रिणोः पुरतः निक्षिप्य सः भटः ततः निर्मतवान् ।
मन्त्री तस्मात् पात्रात् उद्धरणमितं जलम् उदृत्य बहिः क्षिप्तवान् । तदन्तर सः तमेव बहिर्गतं भटम् आहूय अपृच्छत – पात्रस्थल जल यथापूर्वम् अस्ति , उत न्यूनम् ? इति ।
भटः अवदत् – यथापूर्वमेव अस्ति जलम् इति ।

तदा अमात्यः राजकुमारं सम्बोध्य अवदत् – एवमेव भवति सौन्दर्यम् अपि । तत् क्षणे क्षणे क्षीयते एव । किन्तु वयं तत् न अवगच्छामः । सौन्दयं न स्थिरम् । उत्तमकार्यात् यत् यशः प्राप्येत तत् एव सुस्थिरम् । प्रजापालनं भवतः कर्त्तव्यम् । तत् अद्धया क्रियताम् । ततः उत्तमं यशः प्राप्येत ” इति ।
एतत् श्रुत्वा राजकुमारः स्वस्य दोषम् अवगल्य अनन्तरकाले राज्यपालेन अवधानदानम् आरब्ध वान् ।

हिन्दी रूपान्तर :
कोई राजकुमार था । वह बहुत सुन्दर था । अपने सौन्दर्य के विषय में बहुत गर्व था । राज्य के नियम के पालन में उसका तनिक भी आदर नहीं था । सदैव अपने सौन्दर्य के विषय में ही उसका मन लगता था । इस प्रकार की आदत देखकर प्रधानमंत्री सदैव दुःखी रहा करता था । राज्य पालन में युवराज की अनास्था को कौन मंत्री सहेगा ? उचित उपदेश के द्वारा युवराज में जागृति लाकर अच्छे मार्ग पर उसको लौटाने का उसने निश्चय किया ।
इसके बाद कभी अपने सौन्दर्य बढ़ाने में लगे राजकुमार को देखकर वह बोला- ” श्रेष्ठ युवराज ! कल ही आप अधिक सुन्दर थे । ”
ऐसा सुनकर युवराज अत्यन्त खिन्न होकर उस मंत्री से पूछा – श्रेष्ठ मंत्री जी ! क्या आज मेरा सौन्दर्य कम है ? क्यों आप ऐसा बोले ?
” जैसा है वैसा ही मेरे द्वारा बोला गया है ” गम्भीर स्वर से मंत्री ने बोला ।
आज मेरा सौन्दर्य अन्य दिनों से कम नहीं है । यदि कम है यह आप समझ रहे हैं तो उसको प्रमाण सहित साबित करें ।
” ठीक है , साबित करता हूँ इसी ही क्षण में ” इस प्रकार बोलकर मंत्री निकट में स्थित आदेश पाल को बुलाकर – जल सहित पात्र को लाओ , इस प्रकार का आदेश दिया । एक जलपात्र को राजकुमार और मंत्री के सामने रखकर वह आदेशपाल वहाँ से निकल गया ।
मंत्री उस पात्र से थोड़ा जल उठाकर बाहर फेंक दिया । उसके बाद वह बाहर गया और सेवक को बुलाकर पूछा – बर्तन का जल जैसे पहले था वैसे ही है या कम ।
आदेशपाल ने कहा – पहले की स्थिति में ही जल है ।
तब अमात्य ( प्रधानमंत्री ) ने राजकुमार को समझाते हुए कहने लगा – ऐसा ही होता है सौन्दर्य भी । वह क्षण – क्षण समाप्त हो रहा है । किन्तु हमलोग उसको नहीं समझ पाते हैं । सौन्दर्य स्थिर नहीं होता है । उत्तम कार्य करने से जो यश प्राप्त होता है वही अत्यन्त स्थिर है । प्रजा का पालन करना आपका कर्तव्य है । उसे श्रद्धा से करें । इससे उत्तम यश की प्राप्ति होती है ।
यह सुनकर राजकुमार अपने दोष से अवगत होकर राज्यपालन में मन लगाना आरम्भ कर दिया ।

अभ्यास

प्रश्न : 1. अनया कथया का शिक्षा प्राप्यते ?
उत्तरम् – अनया कथया शिक्षा प्राप्यते यत् शरीरस्य सौन्दर्य अस्थिरं अस्ति किन्तु सुकर्मेण प्राप्तः यशः सदैव स्थिरं भवति ।
प्रश्न : 2. यशः सुस्थिरं सौन्दर्य वा ?
उत्तरम् – यशः सुस्थिरम् न सौन्दर्यम् ।
प्रश्न : 3. राज्यपालने युवराजस्य अनास्था कथम् आस्थायां परिवर्तिता ।
उत्तरम् – राज्य पालने युवराजस्य अनास्था उपदेशं दत्वा आस्थायां परिवर्तिता ।

Leave a Reply

Your email address will not be published. Required fields are marked *