10th sanskrit

bihar board 10 sanskrit poem – नरस्य

नरस्य

bihar board 10 sanskrit poem

class – 10

subject – sanskrit

lesson 24 – नरस्य

नरस्य

मित्रम् — धर्मः
शत्रुः — दोष : ( अवगुणः )
आभूषणम् — सद्वाणी
गुरुः — पितरौ
दया — सर्वसुखैषित्वम्
ज्ञानम् — तत्त्वार्थसम्बोधः
धर्मः — कर्तव्यपरायणता
कार्यम्  — सर्वजीवकल्याणम्
अमूल्यं वस्तु — समयः
पूजास्थलम् — स्वकर्मस्थलम्
हन्ता — स्वकर्म
रक्षक : — स्वकर्म
धुवसत्यम् — मृत्युः
आलोचनम् –आत्मालोचनम्
पुस्तकम् — संसार :
उपलब्धिः — परहितरक्षा
व्याधिः —  हृदयपरितापः

हिन्दी रूपान्तर :

मित्र — धर्म है ।
शत्रु –दोष ( अवगुण ) है ।
आभूषण — सुन्दर वाणी है ।
गुरु– माता – पिता हैं ।
ज्ञान –तत्वार्थ की जानकारी है ।
दया –सभी को सुखी देखने की भावना है ।
धर्म–अपने कर्तव्य में लगा रहना है ।
कार्य –सभी जीव के कल्याण में लगे रहना है ।
अमूल्य वस्तु–समय है ।
पूजा स्थल –अपना कर्म – स्थल है ।
रक्षक–अपना कर्म है ।
हत्यारा–अपना कर्म है ।
अचल सत्य –मृत्यु है ।
आलोचना योग्य–अपनी आलोचना करने योग्य है । पुस्तक– संसार है ।
उपलब्धि — दूसरों की हित की रक्षा करना है ।
रोग–हदय का पश्चाताप है ।

अभ्यास

प्रश्न : 1. नरस्य आभूषणं किम् अस्ति ?
उत्तरम् – नरस्य आभूषणं सदवाणी अस्ति ।
प्रश्न : 2. नरस्य को धर्मः ?
उत्तरम् – नरस्य मित्रम् धर्मः ।
प्रश्न : 3. नरस्य किं कार्यम् ?
उत्तरम् – नरस्य सर्वजीव कल्याणम् कार्यम् ?
प्रश्न : 4. नरस्य की शत्रुः ?
उत्तरम् – नरस्य अवगुणः शत्रुः ।
प्रश्न : 5. अनेन पाठेन का प्रेरणा प्राप्यते ?
उत्तरम् – अनेन पाठेन प्रेरणा प्राप्यते यत् – मानवस्य धर्मः एव मित्रम् अवगुणः एव शत्रुः सद्वाणी एव आभूषणं अस्ति इत्यादि ।

Leave a Reply

Your email address will not be published. Required fields are marked *