10th sanskrit

10th sanskrit notes – क्रियताम् एतत् ( ऐसा करें )

क्रियताम् एतत् ( ऐसा करें )

10th sanskrit notes – क्रियताम् एतत् ( ऐसा करें )

class – 10

subject – sanskrit

lesson 23 – क्रियताम् एतत् ( ऐसा करें )

क्रियताम् एतत् ( ऐसा करें )

यदि किमपि करणीयम् इति इच्छा तर्हि परोपकारः क्रियताम् ।
यदि किमपि पालीनयम् इति इच्छा तर्हि धर्मः पाल्यताम् ।
यदि किमपि वक्तव्यम् इति इच्छा तर्हि सत्यम् उच्चताम् ।
यदि सङ्गः करणीयः इति इचछा तर्हि सजनानां सङ्गः क्रियताम् ।
यदि व्यसने इच्छा अस्ति तर्हि दानव्यसनं पाल्यताम् । यदि किमपि ग्रहीतव्यम् इति इच्छा सम्जनानां गुणाः गृह्यन्ताम् ।
यदि लोभः कोऽपि आस्थेयः तर्हि सद्गुणेषु लोभः स्थाप्यताम् ।
यदि निन्दां विना स्थातुं न शक्यते तर्हि स्वदोषाः निन्द्यताम् ।
यदि कोपे तीवेच्छा तर्हि कोपविषये एव कुप्यताम् । यदि कस्माच्चित् दूरं गन्तव्यम् तर्हि परिग्रहात दूरे स्थीयताम् ।
यदि किमपि द्रष्टव्यम् इति इच्छा तर्हि आत्मा एव दृश्यताम् ।
यदि कोऽपि शत्रुभाधेन द्रष्टव्यः तर्हि रागद्वेषौ शत्रुभावेन दृश्येताम् ।
यदि भेतव्यं तहि स्वस्य कुकृत्येभ्यः भयताम् ।

हिन्दी रूपान्तर :
यदि कुछ भी करने की इच्छा हो तो परोपकार करो । यदि कुछ भी पालने की इच्छा हो तो धर्म पालन करो । यदि कुछ भी बोलने की इच्छा हो तो सत्य बोलो । यदि संगति करने की इच्छा हो तो अच्छे लोगों की संगति करो ।
यदि आदत लगाने की इच्छा हो तो दान की आदत लगाओ यदि कुछ ग्रहण करने की इच्छा हो तो अच्छे लोगों का गुण ग्रहण करो ।
यदि किसी चीज में लोभ हो तो सद्गुणों में लोभ करो ।
यदि निन्दा के बिना नहीं रह सकते तो अपने दोष की निन्दा करो ।
यदि गुस्सा में तेजी लाने की इच्छा हो तो गुस्सा के कारण पर ही गुस्सा करो ।
यदि किसी चीज से दूर हटना चाहते हो तो परिग्रह ( लेने ) की भावना से दूर हटो ।
यदि कुछ भी देखने की इच्छा हो तो अपने आपको देखो ।
यदि किसी को शत्रु भाव से देखना हो तो राग और द्वेष को शत्रु भाव से देखो ।
यदि डरना हो तो अपने कुकर्मों से डरो ।

अभ्यास

प्रश्न : 1. अस्य पाठस्य किं प्रयोजनम् अस्ति ?
उत्तरम् – अस्य पाठस्य प्रयोजन अस्ति यत् जनैः । किम् – किम् करणीयं वा अकरणीयं अस्य प्रदर्शनम् ।
प्रश्न : 2. जनैः किं करणीयं , पालनीयं वक्तव्यं च ? उत्तरम् – जनैः परोपकारं सत्संगतिम् च करणीयम् धर्म दान व्यसनं च पालनीयम् सत्यं वक्तव्यम् ।
प्रश्न : 3. केषां संगः करणीयः ?
उत्तरम् – सज्जनानां संग : करणीयः ।

Leave a Reply

Your email address will not be published. Required fields are marked *