10th sanskrit

sanskrit model question paper for class 10 – कन्याया : पतिनिर्णयः

कन्याया : पतिनिर्णयः

sanskrit model question paper for class 10 – कन्याया : पतिनिर्णयः

class – 10

subject – sanskrit

lesson 16 – कन्याया : पतिनिर्णयः

कन्याया : पतिनिर्णयः

कस्मिंश्चित् ग्रामे कश्चन् पण्डितः निवसति स्म । तस्मिन् ग्रामे सः सर्वमान्यः आसीत् । तस्य एका सर्वगुणसम्पन्ना कन्या आसीत् । आशैशवात् अतीव स्नेहसमादरसहिततया सा वर्धिता आसीत् । क्रमशः तस्याः वयोवृद्धिः अभवत् । तस्याः परिणयार्थ बहवः प्रस्तावाः आगताः । किन्तु उच्चाकाङ्क्षिणी सा कन्या प्रतिज्ञावद्धा आसीत् यत् सर्वे यं प्रशंसन्ति यश्च शक्तिशाली भवति , तमेव अहं वृणोमि इति ।
एकता तस्य राजस्य महाराजः हस्तिपृष्ठं समारूह्य तद्ग्रामाभ्यन्तरं समागतः । पण्डितस्य कन्या राजानम् अपश्यत् । समीपस्थाः सर्वे ग्रामवासिनः तत्र आगत्य राजानं नमस्कृतवन्तः ।
उच्चाकाङ्क्षिणी सा कन्या ज्ञातवती यद् राजा एव महाशक्तिशाली न्यायवांश्च इति । अतः सा मानसि एव तं पतिम् अचिन्तयत् ।
यदा महाराजः स्वकर्त्तव्यं समाप्य हस्तिपृष्ठं समारूह्य राजधानी प्रत्यगच्छत् तदा कन्याअपि तम् अनुसृत्य गतवती । पथि महाराजः स्वस्य गुरुम , अपश्यत् । सः गुरुः साधुवेषधारी आसीत् । तं दृष्ट्वा राजा सहसा हस्तिपृष्ठाद् अवतीर्य सद्गुरो चरणस्पर्शम् अकरोत् । पण्डितस्य कन्या एतत् दृष्ट्वा अचिन्तयत् यद् वस्तुतः राजा नैव सर्वश्रेष्ठ व्यक्तिः तदपेक्षया तस्य गुरुः एव श्रेष्ठः अस्ति , यः साधुवेषधारी इति । अतः सा राजानं विहाय साधोः अहनुसरणं कुर्वती वनं गतवती । किञ्चिदूरं गतौ तौ शिवमन्दिरम् एकं प्रविष्टवन्तौ । तत्र महादेवस्य मूर्तेः पुरतः साधुगुरुः दण्डवत् प्रणामम् अकरोत् । पण्डितकन्या एतद् दृष्ट्वा चिन्तिवती यत् साघेरपि परतरः अस्ति देवाधिदेवः अयं महादेवः शिवः इति ।
अतः सा महादेवमेव पति भवन्ति तस्मिन् एव मन्दिरे वासं कृतवती । किञ्चित्कालान्तर कश्चन् कुकुरः तत् मन्दिरम् आगत्य महादेवस्य पुरतः स्थापितं नैवेदयं तस्य पार्श्वस्थ प्रसाद च खादितवान् ।
एतत् दृष्ट्वा पण्डितस्य कन्या अचितन्यत् यत् एष : कुक्कुरः एव महादेवात् अपि श्रेष्ठः , भगवतः महादेस्य – विषये अन्यः को वा एतादृशं व्यवहारं कर्तुं समर्थ : स्यात् इत ।
अतः सा मन्दिरवास परित्यज्य तं कुक्कुर अनुसृतवती । सः कुस्कुरः तु पावन गत्वा कस्यचित् ग्रामस्य पण्डितस्य गृहं प्रविचष्टवान् ।
पण्डितस्य सुकुमारः तरुणः पुत्रः गृहस्य पुरतः पीटस्य उपरि उपविश्य चिन्तारतः आसीत् । कुक्कुरः तस्य पावं गत्वा सस्नेहं तस्य पादलहनम् आरज्यवान् एतद् दृष्ट्वा पण्डितस्य पुत्री चिन्तितवती यत् पण्डितस्य युवकपुत्रः एक यतावता मया दुष्टेभ्य : सर्वेभ्यः अपि श्रेष्ठः । अतः एषः एव मम पति भवितुं योग्यः अस्ति इति ।
अन्ततोगत्वा पण्डितस्य पुत्रेण सह तस्याः पण्डिसकन्यायाः परिणयः अभवत् । एवम् उच्चाकाक्षिण्या : तस्याः कन्यायाः मनस : इच्छा परिपूर्णतां गता । सा सुखेन दोर्षकालं यावत् जीवनम् अयापयत् ।

अर्थ –
किसी गाँव में कोई पंडित रहता था । उस गाँव में वह सर्वमान्य था । उसको सर्व गुण सम्पन्न एक कन्या थी । बचपन से ही स्नो और समादर भाव से वह बढ़ी थी । क्रम से उसका उम बढ़ा । उसकी शादी के लिए अनेक प्रस्ताव आये । किन्तु उच्च आकांक्षा वाली वह कन्या प्रतिज्ञाबद्ध थी कि सभी जिसकी प्रशंसा करेगा और जो शक्तिशाली होगा उसी को वरण करूँगी ।
एक दिन उसके राज्य का महाराजा हाथी पर चढ़कर उस गाँव में आया । पण्डित की कन्या ने राजा को देखी । समीप में स्थित सभी ग्रामवासियों ने वहाँ जाकर राजा को नमस्कार किया ।
उच्च आकांक्षा वाली वह कन्या समझी कि राजा ही महाशक्तिशाली और न्यायवान हैं । अत : वह मन में ही उसको पति मान ली ।
जब महाराज ने अपना काम समाप्त कर हाथी पर चढ़कर राजधानी की ओर लौटे , तब कन्या भी उनके पीछे – पीछे गई । रास्ता में महाराज ने अपने गुरु को देखा । वह गुरु साधुवेशधारी थे ।
उनको देखकर राजा जल्दी में हाथी के पीठ पर से उतरकर सद्गुरु के चरण स्पर्श किये । पण्डित की कन्या यह देखकर सोची कि – वस्तुतः राजा सर्वश्रेष्त व्यक्ति नहीं है उसके अपेक्षा उसका गुरु ही श्रेष्ठ है । जो साधुवेश धारण किये हुए हैं । अतः वह राजा को छोड़कर साधु के पीछे – पीछे चलती हुई वन में गई । थोड़ा दूर जाने पर एक शिव मंदिर में दोनों प्रवेश कर गये । वहाँ महादेव की मूर्ति के सामने साधु गुरु ने दण्डवत् प्रणाम किया । पण्डित कन्या यह देखकर सोची कि – साधु से भी बढ़कर है यह देवताओं के देवता महादेव शिव ।
अत : वह महादेव को ही पति मानकर उसी मंदिर में वास करने लगी । कुछ समय के बाद कोई कुत्ता उस मंदिर में आकर महादेव के सामने रखा हुआ नैवेद्य और उसके समीप स्थित प्रसाद भी खा लिया ।
यह देखकर पण्डित की कन्या सोची कि – यह कुत्ता महादेव से भी श्रेष्ठ है । भगवान महादेव के विषय में अन्य कौन ऐसा व्यवहार करने में समर्थ हो सकता है ।
इसके बाद वह मंदिर में रहना छोड़कर उस कुत्ता के पीछे – पीछे चलने लगी । वह कुत्ता दौड़ता हुआ किसी गाँव के पण्डित के घर में प्रवेश कर गया ।
पण्डित का सुकुमार नवयुवक पुत्र घर के आगे पीड़ा पर बैठकर चिन्ता में लगा था । कुत्ता उसके समीप जाकर स्नेह से उसका पैर चाटने लगा । यह देखकर पण्डित की कन्या सोची कि – पण्डित का युवक पुत्र ही इन सबों में मेरे दृष्टि से श्रेष्ठ है । इसलिए यह ही मेरा पति होने योग्य है ।
अंत में जाकर पण्डित के पुत्र के साथ उस पंडित की कन्या का विवाह हुआ । इस प्रकार ऊँची आकांक्षा रखने वाले उस कन्या की मनोइच्छा पूरी हुई । वह सुख से लम्बे समय तक जीवन – यापन करने लगी ।

अभ्यास

प्रश्न : 1. अनया कथया कः सन्देशः प्राप्यते ?
उत्तरम् – अनया कथया संदेशः प्राप्यते यत् उच्चाकांक्षया जीवनं सुखी भवति ।
प्रश्न : 2. पण्डित कन्या अन्ततः कं पतिरूपेण स्वीकृतवती ?
उत्तरम् – पण्डित कन्या अन्ततः पण्डितस्य युवक पुत्रं पतिरूपेण स्वीकृतवती ।
प्रश्न : 3. सा कन्या कीदृशी आसीत् ?
उत्तरम् – सा कन्या उच्चाकांक्षिणी आसीत् ।

Leave a Reply

Your email address will not be published. Required fields are marked *