10th sanskrit

sanskrit important question 2021 – वणिजः कृपणता

वणिजः कृपणता

sanskrit important question 2021

class – 10

subject – sanskrit

lesson 14 – वणिजः कृपणता

वणिजः कृपणता

कस्मिंश्चत् ग्रामे कश्चन् वणिक् आसीत् । सः अतीव कृपणः ।
कदाचित् स : वाणिज्यनिमित्तं पावस्थं नगर गतवान् आसीत् । तत्र वाणिज्यं समाज्य गृह प्रत्यागतः सः यदा स्वस्य कोष्णं पश्यति तदा तेन ज्ञातं यत् तत्र स्थापितः घनस्यूतः एव न आसीत् । तस्मिन् दिने वाणिज्यतः पापानि चतुस्सहस्ररूण्यकाणि तत्र आसन् । सः सम्यक् स्मृतवान् यत् ग्रामप्राप्तिपर्यन्तमपि कोषे स घनस्यूतः आसीदेव इति । अत : ग्रामे एवं सः पतित : केनापि प्राप्त : स्यात् इति । सः ग्रामप्रमुखस्य समीपं गत्वा तं निवेदितवान् यत् एतिद्वषये ग्रामे घोषणा कारणीय इति ।
तदनुसारं ग्रामे सडिण्डिमं घोषणा कारित । यत् ‘ य : तं धनस्यूतम अन्विष्य आनीय ददाति तस्मै चतुश्शतं रूप्यकाणि पारितोषिकरूपेण दीयन्ते ‘ इति ।
संयोगेन काचित् वृद्धा तं धनस्यूतं प्राप्तवती आसीत् । किन्तु भीता ……. सा चिन्तिवती यत् यदि एतं विचारम् अन्यान् वदामि तर्हि जना : मया एव चौर्यं कृतम् इति चिन्यन्ति इति ।
तदा एवं सा घोषणां श्रुतवती । निश्चिन्तभावेन ग्रामप्रमुखस्य समीप गत्वा तस्मैं धनस्यूत समर्पितवती । उक्तवती च यत् ” देवालयतः आगमनमार्गे मया एषः धनस्यूतः प्राप्तः । मया अत्र किमस्ति इत्यपि न दृष्टम् । घोषणं श्रुत्वा झटिति आगतवती अस्मि । एतस्य स्वामिने एत ददातु इति ।
ग्रामप्रमुखः तस्याः सत्यनिष्ठया सन्तुष्टः अभवत् । सः वृद्धाम् अभिननद्य तं वणिजम् , आनेतु सेवक प्रेषितवान् । एता वार्ता : ज्ञात्वा नितराँ सन्तुष्टः वणिक् धावन् एव तत्र आगतवान् ।
तस्मै स्यूतं समर्पयन् ग्रामप्रमुखः अवदत्- ” एषा महोदया धन्यवादाहीं । इदानी भवदीय कत्तव्यम् अस्ति यत् एतस्यै चतुश्शतरूण्यकाणि दातव्यानि इति ।
एतत् श्रुत्वा कृपणः चिन्तिवान्- ” मदीयं धन प्राप्तमेव । तन्मध्ये चतुश्शतरूण्यकाणि कुतः दातव्यानि …………. ? केनापि उपायेन तानि अपि अञ्चिनोमि इति ।
तस्य मनसि एकः उपायः स्फुरितः । सः तं धनस्यूतं उसाटय सर्वेषां पुरतः धनं गणितवान् । अनन्तरम् उक्तवान् यत् अस्मिन् धनस्यूते चतुश्शताधिकचतस्सहस्त्ररूण्यकाणि आसन् । इदानीं तु चतुस्सहस्वरूण्यकाणि एव सन्ति । आवयम् एतया वृद्धया एव तानि रूण्यकानि स्वीकृतानि सन्ति । उपायनराशि सा स्वयमेव स्वीकृतवतो अस्ति ” इति ।
वणिजः मिथ्यारोपेण हतप्रभा जाता सा वृद्ध । दुःखेन सा उक्तवत्ती- ” भोः , नाहम् असत्यं वदामि । धनस्यूतः न मया उद्घाटितः । यदि तत् धनम चोरणीयम् इति मम इच्छा स्यात् तर्हि किमर्थम् अत्र आगत्य धनस्यूतं दयाम् ……… ” इति ।
ग्रामप्रमुखः ज्ञातवान् यत् ‘ अयं वणिक न केवलं कृपणः , अपि तु असत्यवादी शठः अपि ‘ इति । अतः सः किञ्चित् वचिन्त्य उक्तवान् – ‘ भवता पूर्वमेव वक्तव्यम् आसीत् यत् घनस्यूते 4,400 रूपएकाणि आसन इति ” इति ।
वणिक् उक्तवान्- “ अहं विस्मृतवान् तदा ‘ ‘ इति । एतत् श्रुत्वा ग्रामप्रमुखः क्रोधेन- ” एवं चेत् भवान् अस्य धनस्यूतस्य स्वामी नैव । अद्य एव ममापि धनस्यूतः नष्टः । तत्र तु 4000 रूप्यकाणि एवं आसन् । अतः एषः मम एवं धनस्यूतः ” इति उक्त्वा तं धनस्यूतं स्वीकृतवान् ।
स्वीययः दुराण्या प्राप्तमपि धनं पुनः हस्तच्युतं ज्ञात्वा सः लुब्ध वणिक् विलापम् अकरोत् ।

हिन्दी रूपान्तर :
किसी गाँव में कोई बनिया था । वह अत्यन्त कंजूस था ।
कभी वह व्यापार के लिए निकट के नगर में गया था । वह व्यापार समाप्त कर लौट गया । वह जब अपने खजाना को देखते हैं तो उसे लगा कि – वहाँ रखा हुआ धन का थैला ही नहीं है । उस दिन व्यापार से प्राप्त चार हजार रुपये उसमें थे । वह याद किया गाँव में आने तक खजाना में वह थैला था ही । अत : गाँव में ही वह गिर गया है । कोई पाया होगा । वह गाँव के प्रधान के समीप जाकर उससे निवेदन किया कि इस बारे में गाँव में घोषणा करवायी जाय ।
उसके अनुसार गाँव में डोल के साथ घोषणा की गयी कि- ” जो उस थैला को खोजकर लाकर देगा उसको चार सौ रुपये इनाम के रूप में दिया जायेगा । ”
संयोग से कोई बुदिया उस थैला को पाई थी । किन्तु डरी हुई वह सोचो कि – यदि यह बात अन्य से कहती हूँ तो लोग समझेगे कि मेरे द्वारा ही चुराया गया है । उसी समय वह घोषणा सुनी । निश्चित भाव से ग्राम प्रमुख के समीप जाकर उसको थैला दे दी और बोली कि- ” देवालय से आगमन के समय रास्ते में मैंने इस थैला को पाई है । इसमें क्या है मैने देखी भी नहीं । घोषणा सुनकर जल्दी में आ गई हूँ । इसके मालिक को यह दे दें ।
ग्राम प्रमुख उसको सत्यनिष्ठा से संतुष्ट हो गया । वह बुढ़िया को अभिनन्दन कर उस व्यापारी को लाने के लिए सेवक को भेजा । यह समाचार जानकर अत्यन्त खुश होकर बनिया दौड़ता हुआ वहाँ आ गया । उसको थैला देते हुए ग्राम प्रमुख ने कहा ” यह महोदया धन्यवाद के पात्र हैं । इस समय आपका कर्त्तव्य है कि – इनको चार सौ रुपये दें ।
यह सुनकर कंजूस ने सोचा- ” मुझे धन तो मिल ही गया । इसमें से चार सौ रुपये क्यों हूँ ? कोई उपाय सोचता हूँ । ”
उसके मन में एक उपाय आया । वह उस थैला को खोलकर सबों के सामने धन की गिनती की । उसके बाद बोला कि इस थैले में चार हजार चार सौ रुपये थे । इस समय चार हजार रुपये ही हैं । अवश्य इसी बुढ़िया के द्वारा ही वह रुपये निकाले गये हैं । उपहार राशि वह स्वयं ही प्राप्त कर ली है ।
बनिया के शूठा आरोप से उस बुड़िया के होश ही उड़ गये । दुःख से वह बोली- ” ओ मैं झूठ नहीं बोल रही हूं । थैला मेरे द्वारा नहीं खोला गया है । यदि इस धन को चुराने को मेरी इच्छा होती तो क्यों यहाँ आकर पैसे का थैला देती ।
ग्राम प्रमुख समझ गया कि यह बनिया केवल कंजूस ही नहीं बल्कि झूठा बदमाश भी है । इसलिए वह कुछ विचार कर बोला- ” आपको पहले ही बोलना चाहिए था कि थैला में 4,400 रुपये थे ।
बनिया ने कहा- ” मैं भूल गया था । ” यह सुनकर ग्राम प्रमुख गुस्सा से बोला – आप इस थैला के मालिक नहीं हैं । आज ही मेरा भी थैला खो गया है । उसमें तो 4000 रुपये ही थे । इसलिए यह मेरा ही थैला है । ” यह कहते हुए थैला को ले लिया ।
अपनी ही गलत नीति के कारण मिला हुआ भी धन पुनः अपने हाथ से निकलते जानकर वह लोभी बनिया रोने लगा ।

अभ्यास

प्रश्न : 1. अनया कथया का शिक्षा प्राप्यते ?
उत्तरम् – अनया कथया शिक्षा प्राप्यते यत् – लोभी न कर्तव्यः ।
प्रश्न : 2. कृपणता करणीय न करणीया वा ?
उत्तरम् – कृपणता न करणीया ।
प्रश्न : 3. वणिक् कीदृशः आसीत् ?
उत्तरम् – वणिक कृपणः लुब्धकः च आसीत् ।
प्रश्न : 4. ग्रामप्रमुखः कीदृशः आसीत् ?
उत्तरम् – ग्रामप्रमुखः यथायोग्यः कर्तारः आसीत् ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *