10th sanskrit

bihar board sanskrit question 2021 – स्वामिनः विवेकानन्दस्य व्यथा

स्वामिनः विवेकानन्दस्य व्यथा

bihar board sanskrit question 2021

class – 10

subject – sanskrit

lesson 12 – स्वामिनः विवेकानन्दस्य व्यथा

स्वामिनः विवेकानन्दस्य व्यथा

1893 तमस्य वर्षस्य सितम्बरमासः । स्वामी विवेकानन्दः अमेरिकादेशे आयोजित विश्वधर्मसम्मेलने भागं गृहीतवान् । तस्य भाषणानां कीर्तिः सर्वत्र प्रसूता जाता । अमेरिकानिवासिनः ततः अत्यन्तम् आकृष्टाः जाताः ।
कौचित् अमरिकीयदम्पती स्वामिन् विवेकानन्दं स्वगृहं प्रति निमन्त्रितवन्तो- “ अस्मार्क गृहे भोजनसेवनेन विनामस्वीकरणेन च वयम् अनुग्रहीतव्याः ” इति । स्वामिवर्थः तयोः निवेदनम् अङ्गीकृतवान् । सः तत् गृहं गत्वा रात्री भोजनं कृतवान् ।
दम्पती तस्य शयनस्य व्यवस्थानम् एकस्मिन् प्रकोष्ठे परिकल्पितवन्तौ । समग्रा व्यवस्था अत्युत्कृष्टाः आसीत् । निकटस्थः प्रकोष्ठः दम्पत्यो : विश्रामस्थानम् आसीत् ।
अर्धरात्रे महिला कस्यापि रोदनस्वरं श्रुतवती । कस्य रोदनं स्यात् एतत् इति तया क्षणकालं न ज्ञातम् । ततः कमपि सन्देहं प्राप्तवती सा पार्श्वस्थस्य प्रकोष्ठस्य समोपं गतवती । ततः तया जातं यत् रोदनस्वरः विवेकानन्दप्रकोष्ठात् एव आयाति इवि । सा झटिति पति जागरितवती , तेन सह विवेकानन्दस्य प्रकोष्ठं गवती च । वत्र ताभ्यां रोदनं कुर्वन् स्वामिवर्यः दृष्टः ताभ्यां महत् आश्चर्य प्राप्तम् । रोदनजन्यात् अव॒तः सम्पूर्णम अपि उपधानाम् आद्र जातम् आसीत् । ”
स्वामिवर्य ! अस्माकं व्यवस्थायां कोऽपि लोप : वर्तते किम् ? किमर्थ भवान् रोदिति ? यदि व्यवस्थायां कोऽपि लोप : स्यात् तर्हि क्षन्तव्याः वयम् इति उक्तवती गृहस्वामिनी ।
तयोः आगमनं दृष्ट्वा विवेकानन्दः क्षणकालं दिम्भ्रान्तः । स्वस्य रोदनं ताभ्यां दृष्टम् इत्यतः काचित् लज्जा अपि । क्षणं विरम्य रोदनं यत्नेन निगृह्य सः अवदत्- ” क्षन्तव्यः अहम एवं भवद्भ्याम् । भवती अत्यन्तं मधुरं स्वादु भोजनं परिविष्टवती । सुखदायितल्पम् अपि व्यवस्थपित्तवती । समग्रा व्यवस्था उत्कृष्टा दोषरहिता च अस्ति एव । मम रोदनस्य कारणम् अत्रत्या व्यवस्था सर्वथा न । भोजनं कृत्वा यदा अहं तल्पे विश्राम कुर्वन् आसं तदा मम नेत्रयोः पुस्त : मम देशबान्धवानां चित्रम् आगन्तम् । वराकाः ते पूर्णोढरम् आहारम् अपि न प्राप्नुवन्ति ।
शीतकारने पर्याप्तम् आच्छादकम् अपि तेषां पार्श्व न भवित । दुःखदारिद्रयपूर्ण जीवनं यापयन्यतः आसङ्ख्या : भारतीया ; मया स्मृताः । ततः मन मनः अपि दुःखासतम अभवत इति ।

हिन्दी रूपान्तर :
1893 ई ० सन् वर्ष का सितम्बर मास था । स्वामी विवेकानन्द अमेरिका देश में आयोजित विश्व धर्म सम्मेलन में भाग लिए थे । उनके भाषण का यश सब जगह फैल गया । अमेरिका निवासी भाषण से बहुत आकृष्ट हुए ।
कोई अमेरिकी दम्पति स्वामी विवेकानन्द को अपने घर के लिए निमंत्रण देते हुए कहा- ” हमारे घर में भोजन और विश्राम करके हमलोगों पर अनुग्रह कीजिये । स्वामी जी ने उन दोनों के निवेदन को स्वीकार कर लिए । वे उसके घर जाकर रात्रि में भोजन किये ।
दम्पति ने उनके शयन की व्यवस्था एक कमरा में कर रखी थी । सारी व्यवस्था बहुत अच्छी थी । निकट में स्थित कमरे में दम्पति का विश्राम – स्थल था ।
अर्धरात्रि महिला ने किसी को रोने की आवाज सुनी । किसका रोना है , यह बात उसके समझ में तत्क्षण नहीं आयी । इसके बाद कुछ संदेह होने पर वह निकट के स्थित कमरे के समीप गई तब वह जान पाई कि – रोने की आवाज विवेकानन्द के कमरे से ही आ रही है । वह शीघ्र ही पति को जगाई और उसके साथ विवेकानन्द के कमरे में गई । वहाँ उन दोनों ने रोते हुए स्वामी जी को देखा । उन दोनों को बड़ा आश्चर्य हुआ । रोने के कारण आँसू से पूरा बिछावन गीला हो गया था ।
” स्वामी जी ! हमारी व्यवस्था में कोई कमी हुई है क्या ? क्यों आप रो रहे हैं ? यदि व्यवस्था में किसी भी प्रकार की कमी है तो क्षमा कर दीजिये । हमलोगों को यह बात गृह स्वामिनी बोली ।
उन दोनों के आगमन देखकर विवेकानन्द थोड़े समय के लिए शांत रहे । अपना रोना उन दोनों के द्वारा देख लिया गया इससे थोड़ा लज्जा भी हुई । थोड़ा रुककर रोना यत्नपूर्वक रोक कर उन्होंने कहा- ” माफ कीजिये हमको ही आप दोनों । आपने अत्यन्त मधुर और स्वादिष्ट भोजन परोसी थी । सुख देने वाला विछावन की व्यवस्था भी है । सारी व्यवस्था अच्छी और दोषरहित ही है । मेरे रोने का कारण यहाँ की व्यवस्था बिल्कुल नहीं है । भोजन कर जब मैं बिछावन पर विश्राम कर रहा था तब मेरी आँखों के सामने मेरे देश के बान्धवों का चित्र आ गया । ठीक से वे लोग भरपेट भोजन भी नहीं प्राप्त करते हैं । शीतकाल में पर्याप्त ओढ़ने के लिए भी उनके पास वस्त्र नहीं होते हैं । दुःख दरिद्रता से पूर्ण जीवन – यापन करते असंख्य भारतीय मेरे स्मरण में आ गये । उससे मन दुःखी हो उठा ।

अभ्यास

प्रश्न : 1. स्वामी विवेकानन्दः कः आसीत् ?
उत्तरम् – स्वामी विवेकानन्द : भारतवर्षस्य महान् विद्वान धर्मरक्षक : महापुरुषः च आसीत् ।
प्रश्न : 2 , 1893 तमे वर्षे विश्व धर्म सम्मेलनं कुत्र अभवत् ?
उत्तरम् -1893 तमे वर्षे विश्व धर्म सम्मेलनं अमेरिका देशे अभवत् ।
प्रश्न : 3. अस्मिन् पाठे विवेकानन्दस्य कस्य गुणस्य वर्णनमस्ति ?
उत्तरम् – स्वामी विवेकानन्दस्य परदुःख कातरता सर्वे च भवन्तु सुखिनः , दूतयस्य गुणस्य वर्णनं अस्मिन पाठे अस्ति ।
प्रश्न : 4. विवेकानन्दः कथं क्रन्दितुम् आरभन् ?
उत्तरम् – भोजनं कृत्वा यदा सः तल्पे शयनार्थ गतः तदा दुःख दरिद्राणां भारतीयानां चित्रं तस्य पुरतः आगतः तेषां दुःख चिन्त्यित्वा विवेकानन्दः क्रन्दितुम् आरभत् ।

Leave a Reply

Your email address will not be published. Required fields are marked *