10th sanskrit

bihar board sanskrit question 2020 – जयदेवस्य औदार्यम्

जयदेवस्य औदार्यम्

bihar board sanskrit question 2020

class – 10

subject – sanskrit

lesson 2 – जयदेवस्य औदार्यम्

 जयदेवस्य औदार्यम्

bihar board sanskrit question 2020

गीतगोविन्दस्य रचयिता जयदेवः सुप्रसिद्धः महाकविः । सः कदाचित् तीर्थयात्रां कुर्वन् आसीत् । जयदेवस्य कीर्ति : देशे सर्वत्र प्रसृता आसीत् । अत : मार्ग तत्र तत्र जनाः तस्य सम्माननं कुर्वन्ति स्म । तस्मै धनमपि अर्पयन्ति स्म ।
कंचन लुण्ठकाः एतत् ज्ञातवन्तः । जयदेवस्य धनम् अपहर्तुं ते एकम् उपायं चिन्तितवन्तः । तेऽपि यात्रिकाः इव वेषपरिवर्तनं कृत्वा जयदेवेन सह तीर्थयात्रायां मिलिताः । मध्ये मार्ग यदा ते अरण्यं प्रतिष्टवन्तः तदा लुण्ठकाः जयदेवस्य पाणिपादं कर्तयित्वा तम् एकस्मिन् कूपे क्षिप्तवन्तः । तदीयं धनं सर्वम् अपहत्य ततः पलायनं कृतवन्तः ।
दैवात् तस्मिन् कूपे जलं न आसीत् । कूपे पतित : जयदेवः किञ्चित्कालानन्तरं चेतना प्राप्तवान् । तत श्च तत्र एव उपविश्य उच्चैः भगवतः नामस्मरणं कर्तुम् आरब्धवान् ।
तद्दिने गोडेश्वरः लक्ष्मणसेनः तेन एव मार्गेण गच्छन् आसीत् । सः कूपतः मनुष्यस्य ध्वनिं श्रुत्वा सेवकानां द्वारा तत्र पतितं जयदेवम् उपरि आनायितवान् । तं स्वेन सह राजधानी नीतवान् च । बहुवारं पृष्टः अपि जयदेवः स्वस्य पाणिपादं कर्तितवतां लुण्ठकानां विषये किमपि न उक्तवान् । जयदेवस्य भगवद्भभक्तिं साधुस्वभावं च दृष्ट्वा महाराजः एवं प्रभावितः अभवत् यत् सः तं स्वस्य आस्थानपण्डितम् अकरोत् ।
राजभवने कदाचित् कश्चन उत्सव : आयोजितः आसीत् । तदा बहवः साधब ; ब्राह्मणाः भिक्षुका श्च भोजनार्थं तत्र सम्मिलिताः । जयदेवस्य पाणिपादं ये कर्तितवन्तः तेऽपि लुण्ठकाः भिक्षुकवेषेण तत्र आगताः आसन् । ते भिन्नगात्रं जयदेवं दृष्ट्वा अभिज्ञातवन्तः । परं पण्डितस्थाने तं दृष्टवतां तेषां प्राणा : गताः इव । जयदेवः अपि तान् अभिज्ञातवान् । सः महाराजम् उक्तवान्- ” एता सन्ति मम पूर्वतनसुहृदः । भवान् यदि इच्छति तर्हि एतेभ्यः किमपि दातुम् अर्हति ” इति ।

महाराजः तान् समीपम् आहूतवान् । भूरिधनदानेन तान् सत्कृतवान् च । ततः ‘ एतान् सुरक्षितरूपेण गृहं प्रापय्य आगच्छतु ‘ इति सेवकान् आदिष्टवान् ।
मार्गे गमनसमये सेवका कुतूहलेन तान् पृष्टवन्तः- ” भोः , भवताम् , अस्माकम् आस्थानपण्डितस्य च कः सम्बन्धः ? ” इति ।।
दुरात्मनः ते लुण्ठकाः उक्तवन्त : – ” पूर्व कस्मिंश्चित् राज्ये भवतां पण्डितः अस्माभिः सह राजास्थाने कर्मचारी आसीत् । तत्र कदाचित् तेन तादृशः अपराध : आचरितः , येन कुषितः राजा तस्य वधदण्डनम् आदिष्टवान् । किन्तु वयं तस्य विषये दयां कृत्वा पाणिपाद केवलं कर्तयित्वा तं सजीवं मोचितवन्तः । एतत् रहस्यं वयं कदाचित् वदेम इत्ति भीत्या सः एवम् अस्माकं सम्माननं कारितवान् । ” इति ।

तदा लुण्ठकानाम् एतादृशं व्यवहारं सोडुम् अशक्तवती भूमिः स्वयमेव विदीर्णा अभवत् । लुण्ठकाः तत्र पतित्वा मृताः अभवन् । सेवकाः खेदेन ततः प्रतिगम्य जयदेव महाराजं च प्रवृतं निवेदितवन्तः । सर्व श्रुत्वा जयदेव : – ” हन्त । मया चिन्तितं यत् एते निर्धनाः सन्ति । धनलोभेन पापं कुर्वन्ति । धनं यदि लभ्यते तर्हि अग्रे पापं न कुर्युः , इति । परन्तु निर्भाग्यस्य मम कारणतः तैः प्राणाः त्यक्तव्याः अभवन् । हे भगवन् ! तेभ्यः सद्गति ददातु ” इति ।
तत्क्षणादेव जयदेवस्य कर्तितं पाणिपादं पुनः यथापूर्वम् उत्पन्नम् अभवत् । अहो औदार्य जयदेवस्य ।

अर्थ – गीत गोविन्द के रचयिता जयदेव सुप्रसिद्ध महाकवि हैं । वे कभी तीर्थ – यात्रा कर रहे थे । जयदेव की कीर्ति देश में सब जगह फैली हुई थी । इसलिए मार्ग में जहाँ – तहाँ लोग उनका सम्मान कर रहे थे । उनको धन भी अर्पण कर रहे थे ।
कुछ लुटेरों ने इन बातों को जाना तो जयदेव का धन छीनने का एक उपाय सोचा । वे लुटेरे भी यात्रियों की तरह ही वेश बनाकर जयदेव के साथ तीर्थयात्रा में मिल गये । रास्ते में जब वे सब जंगल में प्रवेश किये तो लुटेरों ने जयदेव का हाथ – पैर काटकर उनको एक कुओं में फेंक दिया । इसके बाद सभी धन को लूटकर वहां से भाग गये ।
भाग्य से उस कुओं में पानी नहीं था । कुआँ में गिरे हुए जयदेव थोड़े समय के बाद होश में आ गये । इसके बाद वहीं बैठकर जोर – जोर से भगवान का नाम स्मरण करना शुरू कर दिया ।
उस दिन गोड के राजा लक्ष्मण सेन उसी रास्ते से जा रहे थे । वे कुओं से मनुष्य की आवाज सुनकर सेवकों के द्वारा उसमें गिरे जयदेव को ऊपर निकलवाया और उनको अपने साथ राजधानी लाया । बहुत बार पूछने पर भी जयदेव अपने पैर – हाथ काटने वाले के विषय में कुछ भी नहीं बोला । जयदेव की भगवद् भक्ति और उनके साधु स्वभाव को देखकर महाराज इतना प्रभावित हुए कि वे जयदेव को अपने दरबार का पण्डित बना लिया ।
राज भवन में कभी कोई उत्सव का आयोजन हुआ था । उसमें बहुत से साधु , ब्राह्मण और भिखारी भोजन के लिए सम्मिलित हुए । जयदेव के हाथ – पैर काटने वाले वे लुटेरे भी भिखारी वेश में वहाँ आये हुए थे । वे सभी कटे अंग वाले जयदेव को देखकर पहचान गये । श्रेष्ठ पण्डित स्थान पर जयदेव को देखकर मानो उनके प्राण निकल गये । जयदेव भी उन सबों को पहचान गये । उन्होंने महाराज को कहा- ” ये सब मेरे पुराने मित्र हैं । यदि आपकी इच्छा है तो इस सबों को कुछ भी दें । ”
महाराज ने उन सबों को समीप बुलाया और खूब धन – दान से उन सबों का सत्कार किया । इसके बाद ” इन सबों को सुरक्षित रूप से घर पहुँचाकर आओ ” इस प्रकार का आदेश सेवकों को दिया ।
रास्ता में जाते समय सेवकों ने कौतुहल से उन सबों को पूछा- ” ओ ! आपमें और हमारे दरबारी पण्डित में क्या सम्बन्ध है ?
नीच आत्मा वाले वे सब लुटेरों ने कहा- ” पहले किसी राज्य में आपका पंडित हमलोगों के साथ राज दरबार में कर्मचारी था । वहाँ कभी उसके द्वारा ऐसा अपराध किया गया , जिससे गुस्सा में आकर राजा ने उसको वध दण्ड का आदेश दिया । किन्तु हमलोगों ने उसके ऊपर दया करके हाथ – पैर केवल काटकर उसको जिन्दा छोड़ दिया । वह रहस्य हमलोग कभी बोल सकते हैं । इस डर से वह इस प्रकार का सम्मान हमलोगों का करवाया । ”
उस समय लुटेरों के इस प्रकार के व्यवहार को सहने में असक्षम पृथ्वी अपने आप ही फट गई । लुटेरे उसमें गिरकर मर गये । सेवक दु : खी मन से लौटकर जयदेव और महाराज को सारी कहानी सुनायी । सब बात को सुनकर जयदेव ने कहा- ” हाय ! मेरे द्वारा सोचा गया कि ये सब गरीब हैं । धन के लोभ से पाप करते हैं । यदि ये सब धन को पाले तो आगे पाप नहीं करेंगे । परन्तु अभागा मेरे कारण से उन सबों को प्राण त्याग करना पड़ा । हे भगवन् ! उन सबों को सद्गति दें ।
” उसी समय ही जयदेव का कटा हुआ पैर – हाथ फिर पूर्ववत् उत्पन्न हो गया । धन्य है उदारता जयदेव की ।

अभ्यास
प्रश्न : 1. जयदेवः कः आसीत् ?
उत्तरम् – महाकवि : जयदेवः ” गीत गोविन्द ” नामक ग्रन्थस्य रचयिता आसीत् ।
प्रश्न : 2. अनया कथया का शिक्षा प्राप्यते ?
उत्तरम् – अनया कथया शिक्षा प्राप्यते यत् – वयं दुष्टान् शत्रून प्रति अपि उपकारं कुर्वेम ।
प्रश्न : 3. मार्गे सेवकैः पृष्टाः लुण्ठकाः किम् उक्तवन्तः ?

उत्तरम् – मार्गे सेवकैः पृष्टाः लुण्ठकाः उक्तवन्तः –
पूर्व कस्मिश्चित राज्ये भवतां पण्डितः अस्माभिः सह राजास्थाने कर्मचारी आसीत् । तत्र कदाचित् तेन तादृशः अपराधः आचरितः , येन कुपितः राजा तस्य वध दण्डनम् आदिष्टवान् । किन्तु वयं तस्य विषये दयां कृत्वा पाणिपादं केवलं कर्तयित्वा तं सजीवं मोचितवन्तः । एतत् रहस्यं वयं कदाचित वदेम इति भीत्या सः एवम् अस्माकं सम्माननं कारितवान् । ”

Leave a Reply

Your email address will not be published. Required fields are marked *