10th sanskrit

BSEB Class 10 Sanskrit Book Notes | व्याघ्रपथिककथा

व्याघ्रपथिककथा

BSEB Class 10 Sanskrit Book Notes

class – 10

subject – sanskrit

lesson 11 – व्याघ्रपथिककथा

व्याघ्रपथिककथा

SabDekho.in

( अयं पाठः नारायणपण्डितरचितस्य हितोपदेशनामकस्य नीतिकथाग्रन्थस्य भित्रलाभनामकखण्डात् सङ्कलितः । हितोपदेशे बालकानां मनोरञ्जनाय नीतिशिक्षणाय च नानाकथाः पशुपक्षिसम्बद्धाःश्राविताः । प्रस्तुतकथायां लोभस्य दुष्परिणाम ; प्रकटितः । पशुपक्षिकथानां मूल्यं मानवानां शिक्षार्थ -प्रभूतं भवति इति एतादृशीभिः कथाभिः ज्ञायते । )

कश्चित् वृद्धव्याघः स्नात : कुशहस्तः सरस्तीरे ब्रूते- ‘ भो भोः पान्थाः । इदं सुवर्णकडणं गृह्यताम् । ‘ ततो लोभाकृष्टेन केनचित्पान्थेनालोचितम्- भाग्येनैतत्संभवति । कित्वस्मिन्नात्मसंदेहे प्रवृत्तिर्न विधेया । यतः –
अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा ।
यत्रास्ते विषसंसर्गोऽमृत तदपि मृत्यवे ।।

शब्दार्थ : स्नातः- अवगाढ़ः – नहाया हुआ , सरः सरोवरः – तालाब , तीरम् – पुलिनम् – तट , पान्थाः- पथिका : – पंथिक , सुवर्णकङ्कणम् स्वर्णरचितं कङ्कणम् – सोने का कंगन , लोभाकृष्टेन – लोभाभिभूतेन – लालच से आकर्षित के द्वारा , आलोचितम् – विचारितम् – विचार किया , प्रवृत्तिः – कार्यम् – कार्य , विधेया – कर्त्तव्या करना चाहिए ।

सरलार्थ : कोई बूढ़ा बाघ स्नान करके हाथ में कुश लेकर सरोवर के तट पर बोल रहा था ‘ हे हे बटोहियो ! यह सोने का कंगन ले लो । तब लोभ के वशीभूत किसी राही ने सोचा- यह भाग्य से ही मिल पाता है । किन्तु इसमें आगे पैर बढ़ाना उचित नहीं है । क्योंकि
अनिष्टकारक दुष्ट से इष्टलाभ होने पर भी उसका ( मनोरथ पूर्ति का ) परिणाम शुभ कारक नहीं होता है । जहाँ विष का मिश्रण पड़ा रहता है , वह अमृत भी मृत्यु का कारण बन जाती है । अर्थात् जैसे जहर मिल जाने से अमृत भी मृत्यु कारक होता है , वैसे ही दुष्ट से मनोरथ पूरने पर भी परिणाम सुख कारक नहीं होता है ।

‘ किंतु सर्वज्ञार्थार्जने प्रवृत्तिः संदेह एवा तन्निरूपयामि तावत् । ‘ प्रकाशं ब्रूते – ‘ कुत्र तव कडणम् ? ‘ व्याघ्रो हस्तं प्रसार्य दर्शयति । पान्थोऽवदत्- ‘ कथं मारात्मके त्वयि विश्वासः ? व्याघ्र उवाच – ‘ शृणु रे पान्थ ! प्रागेव यौवनदशायामतिदुर्वृत्त आसम् । अनेकगोमानुषाणां वधान्मे पुत्रा मृतम दाराश्च । वंशहीनश्चाहम् । ततः केनचिद्धार्मिकेणाहमादिष्टः – ‘ दानधर्मादिक चरतु भवान् । तदुपदेशादिदानीमहं स्नानशीलो दाता वृद्धो गलितनखदन्तो कथं न विश्वासभूमि : ? मया च धर्मशास्त्राण्यधीतानि । शृणु

दरिद्रान्भर कौन्तेय ! मा प्रयच्छेश्वरे धनम् ।
व्याधितस्यौषधं पथ्यं , नीरुजस्य किमौवधेः ॥

अन्यच्च-

दातव्यमिति यदान दीयतेऽनुपकारिणे ।
देशे काले च पाने च तदानं सात्त्विकं विदुः ॥

शब्दार्थ : निरूपयामि – निश्वयं करोमि – निश्चय करता हूँ , प्रसाय – विस्तार्य – फैलाकर मारात्मके- हिंसके – हिंसक पर , उवाच – अवदत् – कहा , दुर्वत्तः – दुराचारी – बुरे आचरण वाला , दाराः – पत्नी – पत्नी , ईश्वरे – धनिक – धनी में , नीरुजस्य – रोगरहितस्य – नीरोग का , अनुपकारिणे – उपकाररहिताय – उपकार न करने वाले के लिए ।

सरलार्थ : किन्तु सभी जगह धनार्जन की प्रवृत्ति संदेहास्पद ही होता है । तो पहले उसका निरूपण कर लेता हूँ । प्रकट होकर वह बोला तुम्हारा कंगन कहाँ है ? बाघ हाथ फैलाकर दिखत है । बटोही बोला- ‘ तुम हिंसक पर कैसे विश्वास किया जाय ? बाघ बोला – ‘ अरे बटोही ! सुनी । पहले जवानी में मैं बहुत दुराचारी था । अनेक गायों और मनुष्यों के वध करने से मेरे पुत्र मः गए और पत्नी भी चल बसी । फिर तो मैं वंशहीन हो गया । उसके बाद किसी धर्मात्मा ने मुझे उपदेश दिया कि मैं दान – धर्म आदि करूं । उन्हीं के उपदेश से इस समय मैं नित्य स्नान करने वाला दानी हो गया हूँ और अब बूढ़ा नख और दाँत से रहित हूँ । अत : मैं विश्वासपात्र कैसे नहीं हूँ । मैंने धर्मशास्त्र का अध्ययन किया है । सुनो
” हे कुन्ती पुत्र युधिष्ठिर ! निर्धनों का भरण – पोषण ( धन अथवा भोजन से ) कीजिए । धनियों को धन मत दीजिए । कारण दवा रोगी के लिए इलाज है , नौरोग को दवा खिलाने से क्या लाभ ? ” ” देना ही अपना कर्तव्य है’- इस नि : स्वार्थ भाव से जो दान उपयुक्त देश ( स्थान ) काल ( समय ) और पात्र का विचार कर अनुपकारी ( उपकार न करने वाले ) जन को दिया जाता है , वह दान सात्विक कहा गया है ।

तदत्र सरसि स्नात्वा सुवर्णकडणं गृहाणा ‘ ततो यावदसौ तद्वचः प्रतीतो लोभात्सरः स्तातुं प्रविशति तावन्महापङ्के निमग्नः पलायितुमक्षमः । पके पतितं दृष्ट्वा व्याघ्रोऽवदत् ‘ अहह , महापङ्के पतितोऽसि । अतस्त्वामहमुत्थापयामि । ‘ इत्युक्त्वा शनैः शनैरूपगम्य तेन व्याघ्रण धृतः स पान्थोऽचिन्तयत् –

अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया ।
दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥

शब्दार्थ : स्नात्वा – स्नानं कृत्वा – नहाकर , पलायितुम् – अपसर्तुम् – भागने के लिए अक्षमः – असमर्थः – अशक्त , उक्त्वा – कथयित्वा – कहकर , उपगम्य – समीपं गत्वा – निकट जाकर ।

सरलार्थ : अत : इस सरोवर में स्नान कर यह सोने का कंगन ले लो । उसके बाद ज्योति उसकी बातों पर विश्वास कर लोभवश जलाशय में स्नान करने के लिए अन्दर गया त्योंहि गहन कीचड़ में फंसकर भागने में असमर्थ हो गया । उसे कीचड़ में फंसा देखकर बाघ बोला- ” ओहो !  गहड़े कीचड़ में फंस गए हो , अत : मैं तुम्हें निकाल देता हूँ । ” ऐसा कहकर धीरे – धीरे उस बाघ  के द्वारा समीप जाकर पकड़ लिए जाने पर वह पथिक सोचने लगा  –
जिसका मन और इन्द्रिय वश में नहीं रहता है उसका शुभकर्म हाथी के स्नान के समान है । उसका ज्ञान – विज्ञान क्रिया ( आचरण ) के बिना उसी प्रकार बोझ है जिस प्रकार किसी अभागिन स्त्री ( विधवा या पतित्यक्ता ) के द्वारा धारण किए आभूषणों की शान – शौकत अथवा किसी बन्ध्या के व्यर्थ का भरण – पोषण ।
इति चिन्तयन्नेवासौ व्याघ्रण व्यापादितः खादितश्च । अत उच्यते –
कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे ।
वृद्धव्यानेण संप्राप्तः पथिकः स मृतो यथा ।।

सरलार्थ : इस तरह सोच करते हुए वह पथिक बाघ के द्वारा मार दिया गया और खा डाला गया । अतएव कहा गया है –
कंगन के लोभ से गहन कीचड़ में फंसा हुआ पथिक बाघ द्वारा पकड़ लिया गया और मार डाला गया ।

व्याकरणम्

सन्धिविच्छेदः

कश्चित्=कः + चित्
सरस्तीरे= सर : + तीरे
पान्थेनालोचितम् =पान्थेन + आलोचितम्
भाग्येनैतत्संभवति =भाग्येन + एतत् + संभवति
किंत्वस्मिन्नात्मसंदेहे =किम् + तु + अस्मिन् + आत्मसंदेहे
प्रवृत्तिर्न =प्रवृत्तिः + न
अनिष्टादिष्टलाभेऽपि =अनिष्टात् + इष्टलाभे + अपि
गतिर्जायते =गतिः + जायते
विषसंसर्गोऽमृतम्=विषसंसर्गः + अमृतम्
तदपि=तत् + अपि
सर्वत्रार्थार्जने=सर्वत्र + अर्थ + अर्जने
तन्निरूपयामि=तत् + निरूपयामि
पान्थोऽवदत् =पान्थः + अवदत्
प्रागेव=प्राक् + एव
वधान्मे =वधात् + मे
दाराश्च=दारा : + च
वंशहीनश्चाहम्=वंशहीनः + च + अहम् केनचितार्मिकणाहमादिष्टः =केनचित् + धार्मिकण +अहम् + आदिष्टः
तदुपदेशादिदानीमहम्= तत् +उपदेशात् + इदानीम् + अहम्
धर्मशास्त्राण्यधीतानि =धर्मशास्त्राणि – अधीतानि
प्रयच्छेश्वरे =प्रयच्छ + ईश्वरे
व्याधितस्यौषधम् =व्याधितस्य + औषधम्
अन्यच्च =अन्यत्+ च
दातव्यमिति =दातव्यम् + इति
यदानम् =यत् + दानम्
दीयतेऽनुपकारिणे = यत् + दानम् अनुपकारिणे
तहानम् = तत् + दानम्
तदत्र =तत् + अत्र
यावदसौ =यावत् + असौ
तावन्महापड =तावत् + महापड
व्याघ्रोऽवदत् =व्याघ्रः + अवदत्
पतितोऽसि =पतितः + असि
पान्थोऽचिन्तयत् =पान्थ : + अचिन्तयत्
इत्युक्त्वा =इति + उक्त्वा
खादितश्च =खादित : +च
चिन्तयन्नेवासौ = चिन्तयन् – एव + असौ
अवशेन्द्रियचित्तानाम् =अवश + इन्द्रियचित्तानाम्

प्रकृतिप्रत्ययविभागः

स्नातः =√स्ना + क्त
प्रसार्य =प्र +√सृ +णिच्+ ल्यप
दातव्यम्= दा + तव्यत्
स्नात्वा = √स्ना + कत्वा
पलायितुम्=परा + √अय् + तुमुन्
उक्त्वा=वच् + क्त्वा
चिन्तयन् =√चिन्त + शत्
मृतः = मृ+क्त
संप्राप्त= सम् +प्र +√आप+ क्त
उपगम्य= उप +√ गम् + ल्यप्
धृतः =√धृ+क्त

समासः

सुवर्णकङ्कणम् =सुवर्णस्य कङ्कणम् षष्ठी तत्पुरुषः
गलितनखदन्तः =गलिता : नखादन्ताव्यस्य स , बहुव्रीहिः
हस्तिस्नानम् =हस्तिनः स्नानम् , षष्ठी तत्पुरुषः
वंशहीनः =वंशेन हीनः , तृतीया तत्पुरुषः
कुशहस्तः =कुशः हस्ते यस्य सः , बहुव्रीहिः
विश्वासभूमिः=विश्वासस्य भूमिः , षष्ठी तत्पुरुषः

अभ्यासः

मौखिकः

1 . अधोलिखितानां प्रश्नानाम् उत्तरं वदत –
( क ) कः स्नात : कुशहस्तः सरस्तीरे ब्रूते ?

(ख)भाग्यनैतत्संभवति’- इति केन आलोचितम् ?

(ग)वृद्धव्याघ्रः किं दातुम् इच्छति स्म ?
(घ)पथिकः कुत्र निमम्नः अभवत् ?
( ङ ) पथिक : केन व्यापादितः खादितश्च ?

उत्तरम्-
( क ) व्याघ्रः स्नातः कुशहस्तः सरस्तीरे ब्रूते ।
( ख ) ‘ भाग्येनैतत्संभवति’- इति सुवर्णकणम् आलोचितम् ।
(ग) वृद्धव्याघ्रः पथिकेन दातुम् इच्छति स्म ।
( घ ) पथिक : महापळे निमग्नः अभवत् ।
(ङ)पथिक : व्याघ्रण व्यापादितः खादितश्च ।

2 . उदाहरणमनुसृत्य उत्तरं वदत-
उदाहरणमनुसृत्य – स्ना + क्त्वा – स्नात्वा
(क). ………………………पठित्वा ।
( ख) ………………………खादित्वा ।
( ग ) …………………………..गत्वा ।
(घ)…………………………… दृष्ट्वा ।
(ङ)…………………………..हसित्या ।

उत्तरम्– ( क ) पठ + कत्वा
( ख ) खाद् + कत्वा
( ग ) गम् + कत्वा
(घ)दृश् + कत्वा
(ङ)हस् + कत्वा

3.उदाहरणमनुसृत्य पञ्च पदानि वदत –
उदाहरणम् – दा + तव्यत् – दातव्यम्
( क ) श्रु …………..।
( ख ) गम्………….।
( ग ) स्मृ…………..।
(घ)कृ………………।
( ङ ) हस्………….।

उत्तरम्– ( क ) श्रोतव्यम्
(ख) गन्तव्यम्
( ग ) स्मर्तव्यम्
( घ ) कर्त्तव्यम्
( ङ ) हसितव्यम्

4 . उदाहरणमनुसृत्य अधोलिखितेषु पदेषु प्रकृति प्रत्ययं च वदत – मृ + क्तः – मृतः
( क ) गतः ……..
(ख) उक्तः………
( ग) कृतः……..
( घ ) पठितः
(ङ) चलितः
उत्तरम्-
( क ) गम् + क्त
( ख ) वच् + क्त
( ग ) कृ + क्त
(घ)पठ् + क्त
(ङ)चल + क्त

लिखितः

1 . अघोलिखितानाम् प्रश्नानाम् एकपदेन उत्तरं लिखत-
(क) वृद्धव्याघ्रः कुत्र ब्रूते ?
( ख ) क : लोभाकृष्टः अभवत् ?
( ग ) कः सुवर्णकङ्कणं दातुम् इच्छति स्म ?
(घ) क: स्नानशील : वाता गलितनखदन्तः च आसीत् ?
( ङ ) कः वंशहीन आसीत् ?
( च ) कः पङ्क अपतत् ?

उत्तर-(क) सरस्तीरे
( ख ) पथिक :
( ग )व्याघ्रः
( घ ) व्याघ्रः
(ङ) व्याघ्रः
( च ) पथिकः

2 . अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत ?
( क ) ‘ कुत्र तव कङ्कणम् ‘ इति कः अवदत् ?
( ख ) व्याघ्रः कीदृशः आसीत् ?
(ग)व्याघ्रण कानि अधीतानि ?
(घ)कस्य पुत्रा दाराश्च मृताः ?
(ङ) : महापई निमग्नः पलायितुमक्षमः ।
उत्तरम्– ( क ) ‘ कुत्र तव कङ्कणम् ‘ इति पन्थः अवदत् ।
( ख ) व्याघ्रः गलितनखदन्तः आसीत् ।
( ग ) व्याघ्रण धर्मशास्त्रणि अधीतानि ।
( घ ) व्याघ्रस्य पुत्रा दाराश्च मृताः ।
( ङ ) पन्थ : महापङ्के निमग्नः पलायितुमक्षमः ।

3 . सन्धिविच्छेदं कुरुत
सरस्तीरे , भाग्येनैतत्संभवति , पान्थोऽवदत् वधान्मे , वंशहीनश्चाहम् , धर्मशास्त्राण्यधीतानि , केनचिद्धार्मिकणाहमादिष्टः , अतस्त्वामहमुत्थापयामि।

उत्तरम्-
सरस्तीरे -सरः + तीरे
भाग्यनैतत्संभवति – भाग्येन + एतत् + संभवति पान्थोऽवदत् – पान्थः + अवदत्
वधान्मे -वधात् + मे
वंशहीनश्चाहम्- वंशहीनः + च + अहम् धर्मशास्त्राण्यधीतानि – धर्मशास्त्राणि + अधीतानि केनचिद्धार्मिकणाहमादिष्टः – केनचित् + धार्मिकेण + अहम् + आदिष्टः
अतस्त्वामहमुत्थापयामि – अत : + त्वाम् + अहम् + उत्थापयामि ।

4 . अधोलिखितानां पदानां प्रकृति – प्रत्ययविभागं लिखत –
स्नात्वा , स्नातुम् , प्रसार्य , उपगम्य , उक्त्वा धृतः ।
उत्तरम्-
स्नात्वा – स्ना + कत्वा
स्नातुम-स्ना+तुमुन्
प्रसार्य – प्र + सृ+ णिच्+ल्यप्
उपगम्य – उप- गम् + ल्यप्
उक्त्वा- वच् + क्त्वा
धूतः – धू + क्त

5 . अधोलिखितानां क्रियापदानां स्ववाक्येषु प्रयोगं कुरुत –
आलोचितम् , गत्यताम् , दर्शयति , पतति , अचिन्तयत , अवदत् ।
उत्तरम्
आलोचितम् – त्वं कि आलोचित अत्र तिष्ठसि ? गृयताम् – गृह्यताम् इदम् पुस्तकम् भवान् ।
दर्शयति – सः माम् दन्तम् दर्शयति ।
पतति – वृक्षात् पत्रं पतत्ति ।
अचिन्तयत् – तदा अचिन्तयत् भवान् ।
अवदत् – देवदत्तः स्वविषये किमपि न अवदत् ।

6 . रिक्तस्थानानि पूरयत
( क ) भो भोः पान्थाः । !इदं ……….. गृत्यताम् ।
(ख)व्याघ्रः …………. प्रसार्य दर्शयति ।
( ग ) तदुपदेशादिदानीमहं कथं न ……..?
(घ)वृद्धव्याघ्रण संप्राप्तः सः …… मृतः ।
(ङ)अहह,, ………………पतितोऽसि ।
उत्तरम– ( क ) भो भोः पान्थाः । इदं सुवर्णकरणम् गृह्यताम् ।
( ख ) व्याघ्रः हस्तम् प्रसार्य दर्शयति । (ग)तदुपदेशादिदानीमहं कथं न विश्वासभूमिः ?
(घ)वृद्धव्यानेण संप्राप्तः सः पन्थः मृतः ।
(ङ)अहह , महापझे पतितोऽसि ।

7.अधोलिखितेषु वाक्येषु रेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत –
(क)व्याघ्रः हस्तं प्रसार्य दर्शयति ।
( ख ) पड़े पतितं दृष्ट्वा व्याघ्रोऽवदत् ।
( ग ) व्याघेण घृतः स पान्थोऽचिन्तयत् ।
(घ) ईश्वरे धनं मा प्रयच्छ ।
( ङ ) ज्ञानं क्रियां विना भारः ।

उत्तर– ( क )व्याघ्रः किम् प्रसार्य दर्शयति ?
(ख) कुत्र पतितं दृष्ट्वा व्याघोऽवदत् ?
(ग)केन धृतः स पान्थोऽचिन्तयत् ?
(घ)ईश्वरे किम् मा प्रयच्छ ?
(ङ) ज्ञानं काम् विना भारः ?

8. रेखाङ्कितपदेषु प्रयुक्तां विभक्तिं लिखत –
(क)तदत्र सरसि स्नात्वा सुवर्णकणं गृहाण ।
(ख) असौ व्याघ्रण व्यापादितः खादितश्च ।
(ग) कथं मारात्मके त्वयि विश्वासः ।
( घ ) तत् उपदेशात् इदानीमहं कथं न विश्वासभूमिः ।

(ङ)अवशेन्द्रियचित्तानां क्रिया हस्तिस्नानमिव भवति ।

उत्तर
(क)सप्तमी
(ख) तृतीया
(ग)प्रथमा
(घ)पञ्चमी
( ङ) षष्ठी



योग्यताविस्तारः

एष पाठ : लोभस्य दुष्परिणाम प्रदर्शयत्ति  तथा शिक्षयति यत्   लोभः   पापस्य   कारणम्   अस्ति । हितोपदेशे पञ्चतन्त्रे  च  एतादृश्यः अनेकाः  कथाः सन्ति , यत्र पशु  –  पशि ,   मनुष्याणां   लोभविषयाः रोचकतया निरूपिताः सन्ति । तासां कथानां श्रवणेन आनन्दानुभूतिस्तु  भवत्येव , व्यावहारिक  ज्ञानमपि वर्धते ।

क्रियानुशीलनम्

हितोपदेशस्य पञ्चतन्त्रस्य च कथानां संग्रहं कृत्वा तत्र निरूपितस्य लोभस्य दुष्परिणामस्य पृष्ठभूमिः रेखाङ्कनीया । सिंहस्य चरित्रम् अद्यापि अस्माकं समाजे तथैव विराजते । शोषकाणां वञ्चकानां च चरित्रं सिंहस्य चरित्रेण सह तोलनीयम् अस्ति ।

Leave a Reply

Your email address will not be published. Required fields are marked *