10th sanskrit

Bihar Board 10th Class Sanskrit Book | मन्दाकिनीवर्णनम्

मन्दाकिनीवर्णनम्

Bihar Board 10th Class Sanskrit Book

class – 10

subject – sanskrit

lesson 10 – मन्दाकिनीवर्णनम्

मन्दाकिनीवर्णनम्

SabDekho.in

( प्रस्तुतः पाठः वाल्मीकीयरामायणस्य अयोध्याकाण्डस्य पञ्चनवति ( 95 ) तमात् सर्गात् संकलितः । वनवासप्रसडः रामः सीतया लक्ष्मणेन च सह चित्रकूटं प्राप्नोति । तत्रस्थितां मन्दाकिनीनदीं वर्णयन् सीतां सम्बोधयति । इयं नदी प्राकृतिकरुपादानैः संवलिता चित्तं हरति । अस्याः वर्णनं कालिदासो रघुवंशकाव्येऽपि ( त्रयोदशसर्गे ) करोति । अनुष्टुप्छन्दसि महर्षिः वाल्मीकिः मन्दाकिनीवर्णने प्रकृतेः यथार्थ चित्रणं करोति । )

विचित्रपुलिना रम्या हंससारससेविताम् । कुसुमैरुपसंपन्नां पश्य मन्दाकिनी नदीम् ॥1 ॥

अन्वय : ( हे सीते ! ) कुसुमैः उपसम्पन्ना , विचित्रलिना , हंसप्लारससेवितां ( च ) रम्या मन्दाकिनी नदी पश्य ।

शब्दार्थ : विचित्रपुलिनाम् – विविधवर्णतीराम् – रंग – बिरंगे तटों वाली , रम्याम् – रमणीयाम् सुन्दर को , कुसुमैः – पुष्पैः – फूलों से ।

सरलार्थ : ( हे सीते ! ) पुष्पों से परिपूर्ण रंग – बिरंगे तटों वाली , हंस और सारस पक्षियों से सेवित मन्दाकिनी नदी की सुन्दरता को देखो ।

नानाविधैस्तीररुहैर्वृता पुष्यफलद्गुमैः ।
राजन्ती राजराजस्य नलिनीमिव सर्वतः ॥2 ॥

अन्वय : ( हे सीते ! ) नानाविधैः तीररुहै : पुष्पफलद्रुमैः सर्वतः वृतां राजन्ती ( च ) ( मन्दाकिनीम् ) राजराजस्य नलिनीम् इव ( पश्य ) ।

शब्दार्थ : द्रुमैः – वृक्षैः – वृक्षों से , राजन्तीम् – शोभमानाम् – सुशोभित होती हुई , नलिनीम् पुष्करिणीम् – पोखर , तालाब को ।

सरलार्थ : ( हे सीते ! ) नदी के किनारों पर अनेक प्रकार के उगे पुष्प और फलों के वृक्षों से सुशोभित हो रहा कुबेर के सदृश तालाब ( मन्दाकिनी ) को देखो ।

मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् ।
तीर्थानि रमणीयानि रतिं संजनयन्ति मे ॥3 ॥

अन्वय : ( हे सीते । ) साम्प्रतं मृगयूथनिपीतानि कलुषाम्भासि रमणीयनि तीर्थानि में रति संजनयन्ति ।

शब्दार्थ : मृगयूथनिपीतानि – पशुसमूहनिपीतानि – पशु समूह द्वारा पीये गये । कलुषाम्भांसि दूषितानि जलानि – गन्दे जल , रमणीयानि – मनोहराणि – मन को मोहित करने वाले

सरलार्थ : ( हे सीते ) इस समय पशु समूहों द्वारा पीए गए गन्दे जल मन को मोहित कर वाले मुहा में प्यार का संचार कर रहे हैं ।

जटाजिनधरः काले वल्कलोजरवाससः । ऋषयस्त्ववगाहन्ते नदी मन्दाकिनी प्रिये ।।4 ।।

अन्वय : हे प्रिये । काले जयजिनधराः वल्कलात्तरवासरः ऋषयः तु मन्दाकिनी नदी अवगाहन्ते ।

शब्दार्थ : जटाजिनधराः जटाधारिणः मृगचर्मधारिणश्न जटा और मृगचर्मधारण कर बाले . वल्कलोत्तरवाससः – वृक्षत्वगपवस्त्रधारिणः – वृक्ष की हाल को वस्त्र के रूप में धारण करनेवाले ।

सरलार्थ : ( हे प्रिवे , सीते ) काले जटा और मृगचर्मधारण करने वाले , वृक्ष के चर्म को वस के रूप में धारण करने वाले ऋषिगण मन्दाकिनी में प्रवेश कर रहे हैं ।

आदित्यमुपत्तिष्ठन्ते नियमादृयवाहवः ।
एते परे विशालाक्षि मुनयः संशितव्रताः ।।5 ।।

अन्वय : है विशालाक्षि । एते परे संशितव्रताः मुनयः कच्वंबालवः नियमात आदित्यम् उपतिष्ठते ।

शब्दार्थ : कध्वंवाहवः – कृतापरिभुजाः – जिन्होंने अपनी भुजा को ऊपर किया है विशालाक्षि विशालनों बड़ी – बड़ी आँखों वाली , संशितव्रताः – प्रशसितव्रताः – प्रशंसनीय व्रत वाले ।

सरलार्थ– हे बड़ी – बड़ी आँखों वाली । ये अत्यंत प्रशंसनीय व्रत वाले ऋतिगण जिन्होंने अपनी भुजा को ऊपर किया है . नियमानुकूल सूर्योपासना कर रहे हैं ।

मारुतोद्धुतशिखरैः प्रवृत्त इव   पर्वत: ।
पादपैः पुष्पपत्राणि सृजद्भिरभितो नदीम् ।।6 ।।

अन्बय : ( हे विशालाक्षि ! ) नदीम् अभितः पुष्पपत्राणि सृजद्भिः पादपैः मारुतोद्धृतशिखः पर्वतः प्रनृत्त इव ।

शब्दार्थ : मारुतोद्धृतशिखरैः – पवनान्दोलित्झैः- हवा के द्वारा चोटियों को उड़ाते हुए ।

सरलार्थ : ( हे बड़ी – बड़ी आँखों वाली ) नदी के दोनों और पुष्प – पत्रादि हवा के द्वारा चोटिय को उड़ाते हुए पर्वत नृत्य करते हुए प्रतीत हो रहे हैं ।

क्वचिन्मणिनिकाशोदा क्वचित्पुलिनशालिनीम् । क्वचित्सिद्धजनाकीणां पश्य मन्दाकिनी नदीम् ।।7 ।।

अन्यय : ( हे विशालाक्षि ! ) क्वचित् मणिनिकाशोदा क्वचित् पुलिनशालिनीम् क्वचिदं सिद्धजनाको मन्दाकिनी नदों पश्य ।

शब्दार्थ : मणिनिकाशोदाम् – मणिसमानजलाम् – मणि जैसे जल बाली ।

सरलार्थ : ( हे बड़ी – बड़ी आँखों वालो ) कहीं मणि समान जल वाली कहीं तालाब सहा और कहीं सिद्ध ऋषियों – मुनियों से भरे हुए मन्दाकिनी नदी को देखें ।

निघृतान् वायुना पश्व विततान् पुष्यसञ्चयान् । पोप्लूयमानानपरान्पश्य त्वं जलमध्यगान् ॥8 ॥

अन्वय : तनूमध्यमे । त्वं पश्य , वायुना निधूतान् वित्ततान् पुष्पसंचयान् अपरान् ( च ) पोप्लूयमानान् अलगधागान ( पुष्पसंचयान नदीम् अभितः ) पश्य ।

शब्दार्थ : निधूतान – विकीर्णान् – उड़ाए गये , वित्तान् – विस्तृतान् – विस्तार किये गये , पोप्नूयमानान् – उत्प्लवमानान् – तैरते हुए ।

सरलार्थ : हे पतली कमरंवाली । तुम देखों , हवा से उड़ाए गए विस्तार किए गए पुष्पों से आच्छादित ( तैरते हुए ) मन्दाकिनी को देखों ।

ताश्चातिवल्गुवचसो रथाङ्गाहवयना द्विजाः । अधिरोहन्ति कल्याणि निष्कूजन्तः शुभा गिरः ॥७ ॥

अन्वय : हे कल्याणि ! पश्य ! ( नदीम् अभितः ) वल्गुवचसः रथामाहवयनाः द्विजाः च शुभाः गिरः निष्कृजन्तः तान् अधिरोहन्ति ।

शब्दार्थ : द्विजाः – खगाः पक्षी , रथाङ्गाजयनाः – चक्रवाकाः – चकवे , वल्गुवचसः मधुरवचनाः – मीठी बोली वाले ।

सरलार्थ : हे कल्याणी । देखो । ( नदी के दोनों ओर ) मीठी बोली चाले चकवे पक्षी शुभ सूचक बोलियाँ बोलते हुए चढ़ रहे हैं ।

दर्शन चित्रकूटस्य मन्दाकिन्याश्च शोभने ।
अधिकं पुरवासाच्च मन्ये तव च दर्शनात् ॥10 ॥

अन्वय : हे शोभने । ( अन्न ) चित्रकूटस्य मन्दाकिन्याः च ( यत ) दर्शनं ( भवति ) ( तत् ) तव दर्शनात् च पुरवासात् च अधिकं मन्ये ।

शब्दार्थ : राजराजस्य कुबेरस्य – कुबेर का , नलिनीम् – पुष्करिणीम् – पोखर , तालाब का ।

सरलार्थ : हे शोभने । ( यहाँ ) चित्रकूट की मन्दाकिनी का जो दर्शन होता है नगर ( अयोध्या ) के दर्शन अधिक अच्छे लग रहे हैं ।

व्याकरणम्

सन्धि – विच्छेदः

कुसुमैरुपसम्पन्नाम्=कुसुमैः – उपसम्पन्नाम्
नानाविधैस्तीररुहेवृता =नानाविधैः + तीररुहै :+वृता
कलुषाम्भासि= कलुष + अम्भासि ऋषयः
ऋपयस्त्ववगाहन्ते =ऋषयः+तु + अवगाहन्ते
नियमादूयबाहवः=नियमात् + ऊर्ध्ववाहवः
विशालाक्षि=विशाल + अक्षि
सृजद्भिरभितः=सृजद्भिः + अभितः
क्वचिन्मणिनिकाशोदाम्=क्वचित् + मणिनिकाश + उदाम्
सिद्धजनाकीर्णाम्=सिद्धजन + आकीर्णाम्
ताश्चातिवल्गुवचस : =तान् + च + अतिवल्गुवचस :
मन्दाकिन्याश्च =मन्दाकिन्या : – च
पुरवासाच्च =पुरवासात् + च

अभ्यासः

मौखिकः
1 . एकपदेन उत्तरं वदत
( क ) अस्मिन् पाठे का नदी वर्णिता अस्ति ।
( ख ) मन्दाकिनी कस्य नलिनी इव सर्वतः राजते ? ( ग ) मन्दाकिनी नदी के अवगाहन्ते ?
( घ ) रामः मन्दाकिनीम् नदी का दर्शयति ?
( ङ ) मन्दाकिनी – वर्णनं कुतः सङ्गीतम् अस्ति ?
( च ) मुनयः कम् उपतिष्ठन्ते ?
( छ ) कीदृशानि तीर्थानि रति सजनयन्ति ?

उत्तरम्– ( क ) मन्दाकिनी
( ख ) राजराजस्य
( ग ) ऋषयः
( घ ) सीताम्
( ङ ) अयोध्याकाण्डत :
( च ) सूर्यम्
( छ ) रमणीयानि

2 . श्लोकांशं योजयित्वा पूर्ण श्लोकं वदत –
( क ) जटाजिनधरा काले……………..।
ऋषयस्त्ववगाहन्ते…………..…..।।
( ख ) दर्शनं चित्रकूटस्य ……………….।
……………..  मन्ये तव च दर्शनात् ।।

उत्तरम्-
( क ) जटाजिनधराः काले वल्कलोत्तरवाससः ।
ऋषयस्त्ववगाहन्ते नदी मन्दाकिनी प्रिये ।।
( ख ) दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभने ।
अधिकं पुरवासाच्च मन्ये तव च दर्शनात् ।।

लिखितः 1 . एकपदेन उत्तरं लिखत –
( क ) मन्दाकिनी नदी कस्य पर्वतस्य निकटे प्रवहति ?( ख ) नृत्यति इव कः प्रतिभाति ?
( ग ) साम्प्रतं कैः पीतानि जलानि कलुषितानि ?
( घ ) ऊर्ध्वबाह्वः के सन्ति ?
( ङ ) विशालाक्षि इति कस्याः कृते सम्बोधनम् ?

उत्तरम्– ( क ) चित्रकूटस्य
( ख ) मन्दाकिनी
( ग ) मृगयूथैः
(घ)ऋषयः
( ङ ) सीताकृते

2 . पूर्णवाक्येन उत्तरं लिखत-

( क ) हंससारससेविता विचित्रपुलिना च का ?
( ख ) संशितव्रताः मुनयः किं कुर्वन्ति ?
(ग) श्रीरामः मन्दाकिन्यां पोप्लूयमानान् कान् दर्शयति ?
( घ ) सिद्धजनाकीर्णा मन्दाकिनीम् का पश्यति ? ( ङ ) ” मन्दाकिनी – वर्णनस्य ” रचयिता कः ? ”
(च). मन्दाकिनी – वर्णनम् ” रामायणस्य कस्मिन् काण्डे अस्ति ?
( छ ) शुभा गिरः के निष्कूजन्ति ?

उत्तरम्-
( क ) हंससारससेविता विचित्रपुलिना च मन्दाकिनी वर्तते ।
(ख)संशितव्रताः मुनयः आदित्यमुपतिष्ठन्ते कुर्वन्ति । (ग)श्रीरामः मन्दाकिन्यां पोप्लूयमानान् वायुना निर्धूतान् विततान् पुष्प संचयान् अपरान् च दर्शयति ।
( घ ) सिद्धजनाकीर्णा मन्दाकिनीम् सीता पश्यति ।
(ङ)” मन्दाकिनी – वर्णनस्य ” रचयिता वाल्मीकिः । ( च ) ” मन्दाकिनी – वर्णनम् ” रामायणस्य अयोध्या काण्डे अस्ति ।
(छ)शुभा गिरः रथाङ्गाहवयानाः द्विजाः च निष्कूजन्ति ।




3 . रिक्तस्थानानि पूरयत-
(क) विचित्रपुलिना रम्या …………………….।
………………….. पश्य मन्दाकिनी नदीम् ॥
(ख)क्वचिन्मणिनिकाशोदा क्वचिद् . ………………।
क्वचित् ………..         पश्य…………………… ।।

उत्तरम्-
( क ) विचित्रपुलिना रम्या हंससारससेविताम् ।
        कुसुमैरुपसंपन्नां पश्य मन्दाकिनी नदीम् ।।

(ख) क्वचिन्मणिनिकाशोदां क्वचिद् पुलिनशालिनीम् ।    
       क्वचित् सद्धजनाकीर्णां पश्य मन्दाकिनी नदीम् ।।

4.उदाहरणमनुसृत्य कोष्ठगतपदानां समुचितं प्रयोगं कृत्वा वाक्यानि योजयत –

उदाहरणम् – मन्दाकिनी नदी हंससारसेविता कुसुमैरुपसम्पन्नता ……. ( नव्या , रम्या भव्या )

उत्तरम् – मन्दाकिनी नदी हससारससेविता कुसमैरुपसम्पन्ना रस्या अस्ति ।

प्रश्नाः
(क)सीता रामचन्द्रस्य ………….। ( माता , प्रिया , पुत्री )
(ख) जटाजिनधरा : ऋषयः अवगाहन्ते ।
( पद्माम् , मन्दाकिनीम् , यमुनाम )
( ग ) संशितव्रता मुनयः उतिष्ठन्ते । ( राम , आदित्यं , कृष्ण )
( घ ) नदीम् अभितः प्रनृत्त इव । ( धरा , वृक्षः , पर्वतः )
(ङ)पुरवासात् दर्शनम् अधिक महत्त्वपूर्णम् । ( ग्रामस्य , वनस्य , चित्रकूटस्य )
( च ) पक्षिण : पर्यायवाची अस्ति । ( रवः , द्विजः , नगः )
(छ)अस्मिन् पाठे रथाङ्गाश्वयना खगस्य पर्यायवाची अस्ति । ( कपातस्य , चक्रवाकस्य , काकस्य ) .

उत्तरम्-
( क ) सीता रामचन्द्रस्य प्रिया ।
(ख)जटाजिनवराः ऋपयः मन्दाकिनीम् अवगाहन्त । ( ग ) संशितव्रता मुनयः आदित्यं उत्तिष्ठन्ते ।
( घ ) नदीम् अभितः वृक्षः प्रनृत्त इव ।
(ङ)पुरवासात चित्रकूटस्य दर्शनम् अधिक महत्त्वपूर्णम् ।
(च)पक्षिण : पर्यायवाची द्विजः अस्ति ।
(छ)अस्मिन् पाठे रथाङ्गाहवयना चक्रवाकस्य खगस्य पर्यायवाची अस्ति ।

                    योग्यताविस्तारः

अनेन पाठन प्राकृतिकसौन्दर्यस्य वर्णनम् प्रस्तुतम् अस्ति । एतस्य पाठस्य सन्देशो वर्तत यत् सौन्दर्यबोधेन सह किशोराणां छात्राणां परिवेशबोधः पर्यावरणबोधो वा वर्धत । अस्मिन् सन्दर रामायणमहाभारतपुराणादिशन्यानाम् परिशीलनम् लाभप्रदम् अस्ति ।

                      क्रियानुशीलनम्

( क ) रामायणस्य किष्किन्धाकाण्डे पम्पासरोवरस्य सौन्दर्यम् अवलोकनीयम् ।
( ख ) अभिज्ञानशाकुन्तले प्रकृतौ कृतं मानवीकरणं पर्यावरणबोधाय अनुकरणीयम् ।
( ग ) पुराणेषु लता – पादपानां महत्त्वाधावकानि पद्यानि सन्ति । तेषां सङ्कलनं कृत्वा प्रदर्शनी आयोजनीया ।

Leave a Reply

Your email address will not be published. Required fields are marked *