Bihar Board 12th Sanskrit Objective Important Questions
Bihar Board 12th Sanskrit Objective Important Questions
BSEB 12th Sanskrit Objective Important Questions
Objective Important Questions Answer
1. तपोवने ब्रह्मचारी
प्रश्न 1. ‘तपोवने ब्रह्मचारी’ पाठः कुतः संकलित विद्यते ?
(क) स्वप्नवासवदत्ततः
(ख) प्रतिमानाटकतः
(ग) मृच्छकटिकतः
(घ) उत्तररामचरितः
उत्तर: (क) स्वप्नवासवदत्ततः
प्रश्न 2. स्वप्नवासवदत्तस्य रचनाकारः कः अस्ति ?
(क) व्यासः
(ख) भासः
(ग) कालिदासः
(घ) शूद्रकः
उत्तर: (ख) भासः
प्रश्न 3. वासवदत्ता का आसीत् ?
(क) वस्तराजपुत्री
(ख) मगधराजपुत्री
(ग) अवन्तिराजपुत्री
(घ) धर्मराजपुत्री
उत्तर: (ग) अवन्तिराजपुत्री
प्रश्न 4. पद्मावती का आसीत् ?
(क) अवन्तिराजकुमारी
(ख) वत्सराजकुमारी
(ग) विदेहराजकमारी
(घ) मगधराजकुमारी
उत्तर: (घ) मगधराजकुमारी
प्रश्न 5. उदयनः कः आसीत् ?
(क) वत्सराजः
(ख) विदेहराजः
(ग) धर्मराजः
(घ) मगधराज:
उत्तर: (क) वत्सराजः
प्रश्न 6. यौगन्धरायणः कः आसीत् ?
(क) राजा
(ख) मन्त्री
(ग) सभासदिः
(घ) सेनापतिः
उत्तर: (ख) मन्त्री
प्रश्न 7. ब्रह्मचारी कुतः समागतः आसीत् ?
(क) लावाणकतः
(ख) अवन्तितः
(ग) राजगृहतः
(घ) पाटलिपुत्रतः
उत्तर: (ग) राजगृहतः
2. श्रेयस्करी स्वस्थितिः
प्रश्न 8. ‘श्रेयस्करी स्वस्थिति’ पाठः कस्मात् ग्रन्थात् संकलितः वर्त्तते ?
(क) पञ्चतन्त्रात्
(ख) हितोपदेशात्
(ग) चाणक्यनीतिदर्पणात्
(घ) नीतिशतकात्
उत्तर: (क) पञ्चतन्त्रात्
प्रश्न 9. पञ्चतन्त्रस्य रचयिता केः विद्यते ?
(क) नारायणपण्डितः
(ख) विष्णुशर्मा
(ग) भर्तहरिः
(घ) चाणक्यः
उत्तर: (ख) विष्णुशर्मा
प्रश्न 10. पञ्चतन्त्रे कति तन्त्राणि विद्यन्ते ?
(क) त्रिणि
(ख) षड्
(ग) पञ्चु
(घ) चत्वारि
उत्तर: (ग) पञ्चु
प्रश्न 11. श्रेयस्करी स्वंस्थितिः कथा कस्मिन् तन्त्रे विद्यते ?
(क) मित्रभेदे
(ख) मित्रसम्प्राप्तौ
(ग) काकोलकीये
(घ) लब्धप्राणाशे
उत्तर: (घ) लब्धप्राणाशे
प्रश्न 12. तपस्विनः किं नाम वर्तते ?
(क) शालंकायनः
(ख) बोधायनः
(ग) तपोधनः
(घ) वात्स्यायनः
उत्तर: (क) शालंकायनः
प्रश्न 13. तपोधनः स्नानार्थं कुत्र गतवान् ?
(क) यमुनायाम्
(ख) जाह्नव्याम्
(ग) सरस्वत्याम्
(घ) कावेर्याम्
उत्तर: (ख) जाह्नव्याम्
प्रश्न 14. मुनिः कस्योपस्थानं कुर्वन् आसीत् ?
(क) चन्द्रस्य
(ख) रामस्य
(ग) सूर्यस्य
(घ) ईशस्य
उत्तर: (ग) सूर्यस्य
प्रश्न 15. कति पितरः स्मृताः ?
(क) द्वौ
(ख) त्रयः
(ग) चत्वारः
(घ) पञ्च
उत्तर: (घ) पञ्च
प्रश्न 16. कति गुणान् परिक्ष्य कन्या देया ?
(क) चतुर्
(ख) त्रि
(ग) सप्त
(घ) पञ्च
उत्तर: (ग) सप्त
प्रश्न 17. कन्याभूता मूधिका कं परणार्थं स्वीकृतवती ?
(क) सूर्यम्
(ख) मूषकम्
(ग) मधम्
(घ) पर्वतम्
उत्तर: (ख) मूषकम्
3. पर्यावरण संरक्षणम्
प्रश्न 18. भूमेरावरणं किं कथ्यते ?
(क) पर्यावरणम्
(ख) जलम्
(ग) वायुः
(घ) वनस्पतिः
उत्तर: (क) पर्यावरणम्
प्रश्न 19. जगदाधारं किं विद्यते ?
(क) जलम्
(ख) पर्यावरणम्
(ग) भूमेरावरणम्
(घ) वनस्पतिः
उत्तर: (ख) पर्यावरणम्
प्रश्न 20. प्राणिनामाधाररूपा का दृश्यते ?
(क) वायुः
(ख) अन्नम्
(ग) पृथ्वी
(घ) जलम्
उत्तर: (ग) पृथ्वी
प्रश्न 21. प्राचीन काले कानि भूतानि पूज्यन्ते स्म ?
(क) षट्
(ख) चत्वारि
(ग) सप्त
(घ) पञ्च
उत्तर: (घ) पञ्च
प्रश्न 22. जीवन सौविध्यानि अन्विष्यन्त वैज्ञानिकाः किम् अकार्षः ?
(क) वैज्ञानिकविकासम्
(ख) धार्मिकविकासम्
(ग) विनाशम्
(घ) ‘अवैज्ञानिकविकासम्
उत्तर: (क) वैज्ञानिकविकासम्
प्रश्न 23. किं सर्वत्र वर्जयेत् ?
(क) अधिकम्
(ख) अति
(ग) बहु
(घ) न्यूनम्
उत्तर: (ख) अति
प्रश्न 24. कस्य फलं पर्यावरणप्रदूषणं वर्तते ?
(क) वायोः
(ख) जलस्य
(ग) वनस्पतीनांविनाशस्य
(घ) आकाशस्य
उत्तर: (ग) वनस्पतीनांविनाशस्य
प्रश्न 25. पर्यावरणसंरक्षणाय किं परमावश्यकम् ?
(क) जनसंख्याविस्तारम्
(ख) जनसंख्यावरोधम्
(ग) वनविनाशम्
(घ) जनसंख्यानियमनम्
उत्तर: (घ) जनसंख्यानियमनम्
प्रश्न 26. कः क्षेमकरः स्यात् ?
(क) अल्पारम्भः
(ख) अनारम्भः
(ग) संहारः
(घ) प्रचारः
उत्तर: (क) अल्पारम्भः
4. वर्षा वर्णनम्
प्रश्न 27. ‘वर्षावर्णनम्’ पाठः कस्मात् ग्रन्थात् संकलित अस्ति ?
(क) रामायणात्
(ख) महाभारतात्
(ग) उत्तररामचरितात्
(घ) प्रतिमानाटकात्
उत्तर: (क) रामायणात्
प्रश्न 28. रामायणस्य रचनाकारः कः वर्तते ?
(क) कालिदासः
(ख) वाल्मीकिः
(ग) भासः
(घ) भारविः
उत्तर: (ख) वाल्मीकिः
प्रश्न 29. ‘वर्षावर्णनम्’ पाठः रामायणस्य कस्मात् काण्डात् समुद्धतः विद्यते ?
(क) अयोध्याकाण्डात्.
(ख) सुन्दरकाण्डात्
(ग) किष्किन्धाकाण्डात्
(घ) बालकाण्डात्
उत्तर: (ग) किष्किन्धाकाण्डात्
प्रश्न 30. केषाम् यात्रा स्थमिता ?
(क) नराणाम्
(ख) तीर्थयात्रिणाम्
(ग) देवाधिपानाम्
(घ) वसुधाधिपानाम्
उत्तर: (घ) वसुधाधिपानाम्
प्रश्न 31. मयूराणां ध्वनिः का कथ्यते ?
(क) केका
(ख) मयूरखः
(ग) कलखः
(घ) मयूरवाणी
उत्तर: (क) केका
प्रश्न 32. विद्युत्पताकाः मेघाः कीदृशं गर्जन्ति ?
(क) मताः उष्ट्राः इव
(ख) मता: गजेन्द्राः इव
(ग) मताः गर्दभाः इव
(घ) मताः वृषभाः इव
उत्तर: (ख) मता: गजेन्द्राः इव
प्रश्न 33. वारिधराः कुत्र विश्रम्य प्रयान्ति ?
(क) वृक्षशृंगैषु
(ख) प्रासादशिखरेषु
(ग) महीधराणां शृंगेषु
(घ) महीधरेषु
उत्तर: (ग) महीधराणां शृंगेषु
प्रश्न 34. के मदं त्यजन्ति ?
(क) गजाः
(ख) बालकाः
(ग) हंसाः
(घ) षट्चरणाः
उत्तर: (घ) षट्चरणाः
5. न्यायालय इंश्यम्
प्रश्न 35. ‘न्यायालयदृश्यम्’ पाठः कुतः संकलितः ?
(क) मृच्छकटिकतः
(ख) अभिज्ञानशाकुन्तलतः
(ग) स्वप्नवासवदत्ततः
(घ) मुद्राराक्षसतः
उत्तर: (क) मृच्छकटिकतः
प्रश्न 36. मच्छकटिकस्य नायकः कः ?
(क) शकारः
(ख) शोधनकः
(ग) चारुदत्तः
(घ) वीरकः
उत्तर: (ग) चारुदत्तः
प्रश्न 37. वसन्तसेना का आसीत ?
(क) सती
(ख) नर्तकी
(ग) वृद्धा
(घ) गणिका
उत्तर: (घ) गणिका
प्रश्न 38. अस्मिन् पाठे न्यायाधीशः केन नाम्ना ज्ञायते ?
(क) न्यायाधिकारणिकः
(ख) न्यायाधीशः
(ग) नैयायिकः
(घ) धर्मराजः
उत्तर: (क) न्यायाधिकारणिकः
प्रश्न 39. शकारः कः आसीत् ?
(क) न्यायाधीशः
(ख) राजश्याल:
(ग) राजपुरुषः
(घ) राजकुमारः
उत्तर: (ख) राजश्याल:
प्रश्न 40. चारुदत्तः कः आसीत् ?
(क) क्षत्रियः
(ख) वैश्यः
(ग) ब्राह्मणः
(घ) शूद्रः
उत्तर: (ग) ब्राह्मणः
प्रश्न 41. वसन्तसेना कस्याः गणिका आसीत् ?
(क) हस्तिनापुर्याः
(ख) अवन्त्याः
(ग) उज्जयिन्याः
(घ) धर्मपुर्याः
उत्तर: (ग) उज्जयिन्याः
प्रश्न 42. अधिकारणिकः आर्य शब्दः कस्मै प्रयुक्तः ?
(क) चारुदत्ताय
(ख) शकाराय
(ग) शोधनकाय
(घ) वीरकाय
उत्तर: (क) चारुदत्ताय
Objective Important Questions Answer
प्रश्न 1. शकारः स्त्रीघातकः इति कं कथयति ?
(क) वीरकम्
(ख) चारुदत्तम्
(ग) शोधनकम्
(घ) अधिकारणिकम्
उत्तर: (ख) चारुदत्तम्
प्रश्न 2. निर्मलज्योत्सनः शशी ग्रस्यते, प्रसन्नं जलं कलुषायते इति कस्य उक्तिः ?
(क) शकारस्य
(ख) चारुदत्तस्य
(ग) अधिकारणिकस्य
(घ) शोधनकस्य
उत्तर: (ग) अधिकारणिकस्य
प्रश्न 3. आपत्तिकाले छिद्रेष्वनाः बहुलीभवन्ति कस्य उक्तिः अस्ति ?
(क) वीरकस्य
(ख) अधिकारणिकस्य
(ग) शकारस्य
(घ) चारुदत्तस्य
उत्तर: (घ) चारुदत्तस्य
6. सोमदत्त प्राप्ति-कथा
प्रश्न 4. ‘सोमदत्तप्राप्तिकथा’ कस्मात् ग्रन्थात्. संकलिता विद्यते ?
(क) दशकुमारचरितात्
(ख) पञ्चतन्त्रात्
(ग) हितोपदेशात्
(घ) महाभारतात्
उत्तर: (क) दशकुमारचरितात्
प्रश्न 5. दशकुमारचरितस्य कति भागाः विद्यन्ते ?
(क) पञ्च
(ख) त्रयः
(ग) चत्वारः
(घ) द्विः
उत्तर: (क) पञ्च
प्रश्न 6. दशकुमारचरितस्य रचयिता कः वर्तते ?
(क) विष्णु शर्माः
(ख) नारायणपण्डितः
(ग) दण्डी:
(घ) माघः
उत्तर: (ग) दण्डी:
प्रश्न 7. दशकुमारचरिते कस्य वर्णनम् अस्ति ?
(क) दशराजकुमाराणाम्
(ख) दशामात्यकुमाराणाम्
(ग) दशमुनिकुमाराणाम् .
(घ) दशकुमाराणाम्
उत्तर: (घ) दशकुमाराणाम्
प्रश्न 8. मगधराजः कः आसीत् ?
(क) राजहंसः
(ख) बालहंसः
(ग) राजवंशः
(घ) सुवंशः
उत्तर: (क) राजहंसः
प्रश्न 9. कस्यान्तेवासी नरपतिमवादीत् ?
(क) कामदेवस्य
(ख) वामदेवस्य
(ग) सोमदेवस्य
(घ) रामदेवस्य
उत्तर: (ख) वामदेवस्य
प्रश्न 10. अन्तेवासी तीर्थयात्राभिलाषेण कुत्र गतवान् आसीत् ?
(क) गंगातीरम्
(ख) यमुनातीरम्
(ग) कावेरीतीरम्
(घ) सावरमतीतीरम्
उत्तर: (ग) कावेरीतीरम्
प्रश्न 11. मगधराज राजहंसस्य मंत्रिनः किं नाम ?
(क) कीर्तिवर्मा
(ख) सत्यवर्मा
(ग) शुभवर्मा
(घ) सितवर्मा
उत्तर: (घ) सितवर्मा
प्रश्न 12. राजहंसस्य मंत्रिनः पुत्रस्य किं नाम ?
(क) सत्यवर्मा
(ख) सितवर्मा
(ग) शुभवर्मा
(घ) मर्मवर्मा
उत्तर: (क) सत्यवर्मा
प्रश्न 13. सत्यवर्मा प्रथमे किं नाम ब्राह्मण कन्यया सह विवाहं कृतवान् ?
(क) गौरी
(ख) काली
(ग) सरस्वती
(घ) सुमती
उत्तर: (ख) काली
प्रश्न 14. सत्यवर्मण: मन्त्रिनः किम् नाम ?
(क) ब्रह्मदत्तः
(ख) देवदत्तः
(ग) धर्मदत्तः
(घ) सोमदत्तः
उत्तर: (घ) सोमदत्तः
7. बिहारस्य संस्कृत परम्परा
प्रश्न 15. मिथिलायाः राजा कः आसीत् ?
(क) जनकः
(ख) यज्ञवल्क्यः
(ग) दशरथः,
(घ) यशोवर्मा
उत्तर: (क) जनकः
प्रश्न 16. याज्ञवल्क्यः कस्य सभायाम् आसीत् ?
(क) दशरथस्य
(ख) जनकस्य
(ग) वत्सराजस्य
(घ) यशोवर्मणः
उत्तर: (ख) जनकस्य
प्रश्न 17. कौटिल्यः वात्स्यायनः आर्यभट्टश्च कुत्र निवसति स्म् ?
(क) राजगृहे
(ख) मगधे
(ग) पाटलिपुत्रे
(घ) अंगप्रदेशे
उत्तर: (ग) पाटलिपुत्रे
प्रश्न 18. बिहारस्य सर्वप्रथम सदानीरा नदी का अस्ति ?
(क) गंडकी
(ख) घाघरा
(ग) कोशी
(घ) गंगा
उत्तर: (घ) गंगा
प्रश्न 19. कति पुरुषार्थाः सन्ति ?
(क) चत्वारः
(ख) त्रयः
(ग) पञ्च
(घ) षट्
उत्तर: (क) चत्वारः
प्रश्न 20. कामशास्त्रस्य रचनाकारः कः अस्ति ?
(क) याज्ञवल्क्यः
(ख) वात्स्यायनः
(ग) गौतमः
(घ) आर्यभट्टः
उत्तर: (ख) वात्स्यायनः
प्रश्न 21. अर्थशास्त्रस्य रचयिता कः वर्तते ?
(क) वात्स्यायनः
(ख) आर्यभट्टः
(ग) कौटिल्यः
(घ) गौतमः
उत्तर: (क) वात्स्यायनः
प्रश्न 22. बृहदारण्यकोपनिषद् ग्रन्थस्य रचनाकारः कः विद्यते ?
(क) कौटिल्यः
(ख) गौतमः
(ग) वात्स्यायन
(घ) याज्ञवल्क्यः
उत्तर: (घ) याज्ञवल्क्यः
प्रश्न 23. जनकस्य सभायां शास्त्रकुशला का आसीत् ?
(क) वैदेही
(ख) गार्गी वाचकनवी
(ग) ‘भारती
(घ) अरुन्धती
उत्तर: (ख) गार्गी वाचकनवी
प्रश्न 24. ‘मिथिलायाः अपरं किं नाम ?
(क) मिथि
(ख) माथिला
(ग) विदेह
(घ) विदेहराज
उत्तर: (ग) विदेह
प्रश्न 25. पारिजातहरणकाव्यस्य रचनाकारः कः ?
(क) कविकालिदासः
(ख) कविराजः
(ग) कवि माधः
(घ) कविकर्णपूरः
उत्तर: (घ) कविकर्णपूरः
प्रश्न 26. मण्डनशंकराचार्ययोः शास्त्रार्थ कुत्र बभूव ?
(क) माहिष्मतीग्रामे
(ख) मिथिलायाम्
(ग) वनगाँव ग्रामे
(घ) सिमरी ग्रामे
उत्तर: (क) माहिष्मतीग्रामे
प्रश्न 27. मण्डनशंकराचार्ययोः शास्त्रार्थस्य निर्णायिका का आसीत् ?
(क) गौतमी
(ख) भारती
(ग) गार्गी
(घ) अरुन्धती
उत्तर: (ख) भारती
प्रश्न 28. बिहारस्य सारण्यप्रदेशे कः न्यवसत् ?
(क) मण्डनमिश्रः
(ख) याज्ञवल्क्यः
(ग) गौतमः
(घ) वात्स्यायन:
उत्तर: (ग) गौतमः
प्रश्न 29. न्यायदर्शने आत्मतत्त्वविवेक न्यायकुसमांजलि न्यायटीका परिशुद्धिं चेति ग्रन्थत्रयस्य रचयिता कः ?
(क) गौतमः
(ख) याज्ञवल्क्यः
(ग) चाणक्यः
(घ) उदयनाचार्यः
उत्तर: (घ) उदयनाचार्यः
प्रश्न 30. आचार्यः बौद्धधर्मदर्शनस्य महायान संस्कृत ग्रन्थाः कुत्र रचितवन्तः ?
(क) नालन्दा विद्यापीठे
(ख) तक्षशीला विद्यापीठे
(ग) विक्रमशीला विद्यापीठे
(घ) धर्मशीला विद्यापीठे
उत्तर: (क) नालन्दा विद्यापीठे
प्रश्न 31. बाणभट्टः कस्य ग्रामस्याभिजनः आसीत् ?
(क) गृध्रकूट ग्रामस्य
(ख) प्रीतिकूट ग्रामस्य
(ग) धर्मकूट गाम
(घ) महिष्मती ग्रामस्य
उत्तर: (ख) प्रीतिकूट ग्रामस्य
प्रश्न 32. हर्षचरितम् कादम्बरी चेति गद्यकाव्यद्वयस्य रचनाकारः कः ?
(क) गौतमः
(ख) मण्डनमिश्रः
(ग) बाणभट्टः
(घ) उदयनाचार्य:
उत्तर: (ग) बाणभट्टः
प्रश्न 33. अम्बिकादत्तव्यासस्य औपन्यासिक रचनायाः किं नाम ?
(क) मीनकेतु विजयम्
(ख) हर विजयम्
(ग) रत्नाकार विजयम्
(घ) शिवराज विजयम्
उत्तर: (घ) शिवराज विजयम्
प्रश्न 34. ‘काकली’ काव्यस्य रचनाकारः कः ?
(क) जानकीवल्लभ शास्त्री
(ख) रामकरण शर्मा
(ग) काशीनाथ मिश्रः
(घ) जगन्नाथ पाठकः
उत्तर: (क) जानकीवल्लभ शास्त्री
प्रश्न 35. पटना कालेजस्य संस्कृताध्यापकः कः आसीत् ?
(क) रामकरण शर्मा
(ख) रामावतार शर्मा
(ग) मण्डन मिश्रः
(घ) उदयनाचार्यः
उत्तर: (ख) रामावतार शर्मा
8. परोपकारः
प्रश्न 36. परोपकारः पाठः कुतः संकलितः विद्यते ?
(क) रीतिशतकातः
(ख) शृंगारशतकतः
(ग) वैरागशतकतः
(घ) सूर्यशतकतः
उत्तर: (क) रीतिशतकातः
प्रश्न 37. नीतिशतकस्य रचयिता कः ?
(क) चाणक्यः
(ख) भर्तृहरिः
(ग) मुरारि:
(घ) नर हरिः
उत्तर: (ख) भर्तृहरिः
प्रश्न 38. तरवः कैः नाम्राः भवन्ति ?
(क) पुष्पाद्गमैः
(ख) फलानुद्गमैः
(ग) फलोदगमैः
(घ) अफलोद्गमै
उत्तर: (ग) फलोदगमैः
प्रश्न 39. सतपुरुषाः कभिः अनुद्धताः भवन्ति ?
(क) नवाम्बुभिः
(ख) विपद्भिः
(ग) व्यद्धिभिः
(घ) समृद्धिभिः
उत्तर: (घ) समृद्धिभिः
प्रश्न 40. करूणापराणं कायः कैः विभाति ?
(क) परोपकारैः
(ख) परापकारैः
(ग) कुण्डलैः
(घ) चन्दनैः
उत्तर: (क) परोपकारैः
प्रश्न 41. सन्मित्रलक्षण के प्रवदन्ति ?
(क) असन्तः
(ख) सन्तः
(ग) खलाः
(घ) दुष्टाः
उत्तर: (ख) सन्तः
प्रश्न 42. आपद्गंत कः जहाति ?
(क) दुष्ट:
(ख) सज्जनः
(ग) सन्मित्रम्
(घ) दुष्टमित्रम्
उत्तर: (ग) सन्मित्रम्
Objective Important Questions Answer
प्रश्न 1. के परहितेषु कृताभियोगाः भवन्ति ?
(क) असन्तः
(ख) दुर्जनाः
(ग) असज्जनाः
(घ) सन्तः
उत्तर: (घ) सन्तः
प्रश्न 2. कति प्रकारकाः भवन्ति मानवाः ?
(क) चत्वारः
(ख) त्रयः
(ग) षट्
(घ) द्वि
उत्तर: (क) चत्वारः
प्रश्न 3. कयोः मित्रता आदर्शः भवति ?
(क) जलतैलयोः
(ख) जलदुग्धयोः
(ग) जलपा:
(घ) जलनियोः
उत्तर: (ख) जलदुग्धयोः
प्रश्न 4. कस्य वपुः विततम् अर्जितम् भरसहं च ?
(क) वाडवानलस्य
(ख) शिखरिणः
(ग) सिन्धोः
(घ) वायोः
उत्तर: (ग) सिन्धोः
प्रश्न 5. कीर्ति पालनं दुःखिते च दया करणं कस्य लक्षणम् ?
(क) देवस्य
(ख) दुर्जनस्य
(ग) असज्जनस्य
(घ) सताम्
उत्तर: (घ) सताम्
प्रश्न 6. परगुणपरमाणुन् पार्वतीकृत्य निजहरि विकसन्त के सन्ति ?
(क) सन्तः
(ख) असन्तः
(ग) महाजनाः
(घ) विद्वान्स:
उत्तर: (क) सन्तः
9. नृत्यशिक्षकयोर्विवादः
प्रश्न 7. नृत्यशिक्षकयोर्विवादः पाठः कस्मात् ग्रन्थात् संकलितः विद्यते ?
(क) मालविकाग्निमित्रात्
(ख) अभिज्ञानशाकुन्तलम्
(ग) विक्रमोर्यवशीयात्
(घ) मालतीमाघवात्
उत्तर: (क) मालविकाग्निमित्रात्
प्रश्न 8. मालविकाग्निमित्रस्य रचयिता कः वर्तते ?
(क) भारविः
(ख) कालिदासः
(ग) कुमारदासः
(घ) भासः
उत्तर: (ख) कालिदासः
प्रश्न 9. धारिणी अग्निमित्रस्य का आसीत् ?
(क) दासी
(ख) प्रेमिका
(ग) राज्ञी
(घ) परिव्राजिका
उत्तर: (ग) राज्ञी
प्रश्न 10. गणदासः कः आसीत् ?
(क) कला शिक्षक:
(ख) धर्मशिक्षकः
(ग) विज्ञानशिक्षक:
(घ) नृत्यशिक्षकः
उत्तर: (घ) नृत्यशिक्षकः
प्रश्न 11. हरदत्तः कस्याः नृत्यशिक्षकः आसीत्.?
(क) धारिण्याः
(ख) मालविकायाः
(ग) परिव्राजिकायाः
(घ) देव्याः
उत्तर: (क) धारिण्याः
प्रश्न 12. नृत्यसंगीत योग्यता विषयक विवादः कयोः मध्ये अवर्त्तत् ?
(क) राजा हरदत्तयोः
(ख) गणदासहरदत्तयोः
(ग) गणदासविदूषकयोः
(घ) विदूषकराजयोः
उत्तर: (ख) गणदासहरदत्तयोः
प्रश्न 13. विवादस्य समाधानं कया कृतम्
(क) मालविकया
(ख) धारिण्य
(ग) कौशिक्या
(घ) पारिव्रजिकया
उत्तर: (ग) कौशिक्या
प्रश्न 14. ‘किमिदं शिष्योपदेशकाले युगपदाचार्याभ्यामत्रोपास्थनम्’ इति कस्य कथनम् ?
(क) विदूषकस्य
(ख) देव्याः
(ग) गणदासस्य
(घ) राज्ञः
उत्तर: (घ) राज्ञः
प्रश्न 15. अयं मे न पादरजसापि तुल्य’ इति कः आक्षितः ?
(क) हरदत्तः
(ख) गणदासः
(ग) राजा
(घ) विदूषकः
उत्तर: (क) हरदत्तः
प्रश्न 16. ‘मम च समुद्रपल्लवयोरिवान्तरमिति’ कस्य कथनम् विद्यते ?
(क) गणदासस्य
(ख) हरदत्तस्य
(ग) विदूषकस्य
(घ) राज्ञः
उत्तर: (ख) हरदत्तस्य
10. सर्वधर्मसम्मेलने विवेकानन्दः
प्रश्न 17. सर्वधर्मसम्मेलने विवेकानन्दः पाठः कस्मात् ग्रन्थात् संकलितः ?
(क) विवेकानन्द की जीवनी तः
(ख) महात्मा गाँधी की जीवनीतः
(ग) रामकृष्ण परमहंस की जीवनीतः
(घ) रोमां रोलां की जीवनीतः
उत्तर: (क) विवेकानन्द की जीवनी तः
प्रश्न 18. विवेकानन्द की जीवनी इति ग्रन्थस्य रचयिता कः ?
(क) मुल्कराज आनन्दः
(ख) रोमां रोलां
(ग) जवाहरलाल नेहरू:
(घ) नागरकरः
उत्तर: (ख) रोमां रोलां
प्रश्न 19. सर्वधर्म सम्मेलनं कदा अभवत् ?
(क) 11-09-1993
(ख) 09-11-1983
(ग) 11-09-1893
(घ) 11-09-1883
उत्तर: (ग) 11-09-1893
प्रश्न 20. सर्वधर्मसम्मेलन सभामध्ये कः अपविष्टः आसीत् ?
(क) प्रतापचन्द्रः
(ख) नागरकारः
(ग) गाँधी महोदयः
(घ) कर्डिनलः/गिबन्सः
उत्तर: (घ) कर्डिनलः/गिबन्सः
प्रश्न 21. सर्वधर्म सम्मेलनं कत्र अयोजितम् आसीत् ?
(क) शिकागो नगरे
(ख) मेलबोर्न नगरे
(ग) पेरिस नगरे
(घ) बकिंघम नगरे
उत्तर: (क) शिकागो नगरे
प्रश्न 22. कर्डिनल गिबन्स महोदयस्य पावें ब्रह्मसमाज प्रमुखे कै उपविष्टौ आसताम् ?
(क) प्रतापचन्द्रः धर्मपालश्च
(ख) प्रतापचन्द्रः ईश्वरवादी नागरकरः
(ग) ईश्वरवादी नागरकरः धर्मपालश्च
(घ) धर्मपाल जैनः विवेकानन्दः च
उत्तर: (ख) प्रतापचन्द्रः ईश्वरवादी नागरकरः
प्रश्न 23. श्रीलंकायाः बौद्धप्रतिनिधिः सर्वधर्मसम्मेलने कः उपस्थितः आसीत् ?
(क) प्रतापचन्द्रः
(ख) ईश्वरवादी नागरकरः
(ग) धर्मपाल जैनः
(घ) युवकः
उत्तर: (ग) धर्मपाल जैनः
प्रश्न 24. सर्वधर्म सम्मेलने सम्मिलितेषु प्रतिनिधिषु मध्ये उपविष्टः युवकः कः आसीत् ?
(क) गाँधी महोदयः
(ख) प्रतापचन्द्रः
(ग) ईश्वरवादी नागरकरः
(घ) स्वामी विवेकानन्दः
उत्तर: (घ) स्वामी विवेकानन्दः
प्रश्न 25. अमेरिकादेशस्य स्वसारो भ्रातरश्च इति सम्बोधन सम्मेलने कः कृतवान् ?
(क) विवेकानन्दः
(ख) प्रतापचन्द्रः
(ग) गाँधी महोदयः
(घ) धर्मपाल जैनः
उत्तर: (क) विवेकानन्दः
प्रश्न 26. धर्मेषु पुरातनतमः धर्मः कः अस्ति ?
(क) बौद्धधर्मः
(ख) वैदिकधर्मः
(ग) जैनधर्मः
(घ) क्रिस्तानी धर्मः
उत्तर: (ख) वैदिकधर्मः
प्रश्न 27. कस्य भाषणेषु न केवलं सर्वेषां धर्माणां सारः प्रत्युत विज्ञानस्य सर्वजनमुखीना मुपलब्धीनामपि विवरणमासीत् ?
(क) महात्मा गाँधी महोदयस्य
(ख) थियोसोफिकल समाज सदस्यस्य
(ग) विवेकानन्दस्य
(घ) ईश्वरवादी नागरकरस्य
उत्तर: (ग) विवेकानन्दस्य
प्रश्न 28. ‘सर्वधर्मेषु ईश्वरैक्यस्य संदेशं संसारे प्रेषणम कस्य देशस्य सौभाग्यम् ?
(क) फ्रांस देशस्य
(ख) जर्मनी देशस्य
(ग) श्रीलंका देशस्य
(घ) अमेरिका देशस्य
उत्तर: (घ) अमेरिका देशस्य
प्रश्न 29. धार्मिकता पवित्रता उदारता चेति नास्ति धर्मविशेषस्याधिकारः इति केन स्पष्टं कृतम् ?
(क) सर्वधर्म सामेलनन
(ख) महात्मा गाँधी महोदयेन
(ग) स्वामी विवेकानन्देन
(ध) थियोसोफिकल समाज सदस्येन
उत्तर: (क) सर्वधर्म सामेलनन
प्रश्न 30. सहायतां कुरू, मा युध्यस्व, न विनाशः प्रत्युत समन्वयः, न विग्रहः प्रत्युत मैत्री शान्तिश्चेति कुत्र अंकनीयम् ?
(क) बौद्धधर्म पताकासु
(ख) सर्वधर्म पताकासु
(ग) ब्रह्मसमाज पताकासु
(घ) थियोसोफिकल समाज पताकासु
उत्तर: (ख) सर्वधर्म पताकासु
प्रश्न 31. वस्तुतः स्वामी विवेकानन्दः किभियुगपुरुषो बभूव. ?
(क) देशवासिनां प्रतिक्रियाभिः
(ख) महात्मा गाँधी महोदयस्य प्रतिक्रियाभिः
(ग) वैदेशिकनां प्रतिक्रियाभिः
(घ) स्वजनानां प्रतिक्रियाभिः
उत्तर: (ग) वैदेशिकनां प्रतिक्रियाभिः
प्रश्न 32. भारतदेशस्य महती प्रशंसा कुत्र कृता ?
(क) देशी समाचारपत्रेषु
(ख) इंगलैण्ड देशस्य समाचारपत्रेषु
(ग) फ्रांसस्य समचारपत्रेषु
(घ) अमेरिका देशस्य समाचारपत्रेषु
उत्तर: (घ) अमेरिका देशस्य समाचारपत्रेषु
11. उद्भिज्जपरिषद्
प्रश्न 33. उद्भिन्तपरिषद् पाठः कुतः संकलित: ?
(क) प्रबन्धमञ्जरीत:
(ख) निबन्धमञ्जरी
(ग) उद्भिज्जमञ्जरी
(घ) ज्ञानमञ्जरी
उत्तर: (क) प्रबन्धमञ्जरीत:
प्रश्न 34. प्रबन्धमञ्जर्याः रचनाकारः कः ?
(क) ऋषिकेश भट्टाचार्य:
(ख) हृषीकेश भट्टाचार्य
(ग) वीरेश भट्टावार्यः
(घ) धर्मेश भट्टाचार्यः
उत्तर: (ख) हृषीकेश भट्टाचार्य
प्रश्न 35. विटपाणां परिषद वक्ता कः ?
(क) वटवृक्षः
(ख) आमलकी
(ग) अश्वत्थः
(घ) शाल्मलीतरू
उत्तर: (ग) अश्वत्थः
प्रश्न 36. सुन्दरवनम् कुत्र वर्त्तते ?
(क) पाटलिपुत्र सन्निहितम्
(ख) वाराणसी सन्निहितम्
(ग) हस्तिनापुर सन्निहितम्
(घ) कलिकाता सन्निहितम्
उत्तर: (घ) कलिकाता सन्निहितम्
प्रश्न 37. सहस्ररश्मि कः विद्यते ?
(क) सूर्यः
(ख) चन्द्रः
(ग) उडुगणः
(घ) व्योमः
उत्तर: (क) सूर्यः
प्रश्न 38. मधुमासः कः मासः कथ्यते ?
(क) फाल्गुनमासः
(ख) चैत्रमासः
(ग) श्रावणमासः
(घ) कार्तिकमासः
उत्तर: (ख) चैत्रमासः
प्रश्न 39. विटपाणां परिषदि श्रोतारः के सन्ति ?
(क) अश्वत्थाः
(ख) पर्वताः
(ग) अश्वत्यं विहाय सर्वेविटपा
(घ) गुल्माः
उत्तर: (ग) अश्वत्यं विहाय सर्वेविटपा
प्रश्न 40. ब्राहाणः सृष्टौ मानव: निकृष्टतमा सृष्टिः इति कस्य मतम् ?
(क) पर्वतस्य
(ख) वनस्य
(ग) वृक्षस्य
(घ) अश्वत्थस्य
उत्तर: (घ) अश्वत्थस्य
12. व्यायामः
प्रश्न 41. ‘व्यायामः’ पाठः कस्मात् ग्रन्थात् संकलितः विद्यते ?
(क) सुश्रुतसंहितातः
(ख) धर्मसंहितांतः
(ग) ऋग्वेदसंहितात:
(घ) ब्राह्मणसहितात:
उत्तर: (क) सुश्रुतसंहितातः
प्रश्न 42. सुश्रुतसंहितायाः लेखकः कः ?
(क) आचार्य मम्मटः
(ख) आचार्य सुश्रुतः
(ग) आचार्य विश्वनाथः
(घ) आचर्य चरकः
उत्तर: (ख) आचार्य सुश्रुतः
Objective Important Questions Answer
प्रश्न 1. शरीरायाशजननं कर्म किं कथ्यते ?
(क) अरोग्यम्
(ख) आरोग्यम्
(ग) व्यायामः
(घ) आयामः
उत्तर: (ग) व्यायामः
प्रश्न 2. कस्य मासं स्थिरीभवति ?
(क) अस्वस्थस्य
(ख) रोगिनः
(ग) ग्रामीणः
(घ) व्यायामभिरतस्य
उत्तर: (घ) व्यायामभिरतस्य
प्रश्न 3. व्याधयः कस्य समीपं नोपसर्पन्ति ?
(क) व्यायामशीलस्य
(ख) अव्यायामशीलस्य
(ग) निरूजस्य
(घ) रोगिणः
उत्तर: (क) व्यायामशीलस्य
प्रश्न 4. व्यायामकुर्वतः विद्ग्धमविदग्धं किं परिपच्यते ?
(क) अन्नम्
(ख) भोजनम्
(ग) फलम्
(घ) दुग्धम्
उत्तर: (ख) भोजनम्
प्रश्न 5. आत्महितैषिभिः केन व्यायामः कर्त्तव्यः ?
(क) पूर्णबलेन
(ख) बलस्यपादेन
(ग) बलस्यार्धन
(घ) बलपर्वकेन
उत्तर: (ग) बलस्यार्धन
प्रश्न 6. व्यायामं कुर्वतः जन्तोः हृदिस्थानस्थितः वायु वक्त्रं प्रपधनं कस्य लक्षणम् ?
(क) बलस्य
(ख) बलपूर्णस्य
(ग) बलपादस्य
(घ) बलस्यार्धस्य
उत्तर: (घ) बलस्यार्धस्य
13. चाणक्यचन्दनदासयोः संवादः
प्रश्न 7. चाणक्यचन्दनदासयोः सम्वादः कस्मात् ग्रन्थात् संकलित: ?
(क) मुद्राराक्षसात्
(ख) मृच्छकटिकात्
(ग) उत्तररामचरितात्
(घ) बालरामायणात्
उत्तर: (क) मुद्राराक्षसात्
प्रश्न 8. मुद्राराक्षस्य रचयिता कः ?
(क) शूद्रकः
(ख) विशाखदत्तः
(ग) भारविः
(घ) भासः
उत्तर: (ख) विशाखदत्तः
प्रश्न 9. राक्षसः कः आसीत् ?
(क) चन्द्रगुप्तस्य आमात्यः
(ख) पाटलिपुत्रस्य नरेशः
(ग) नन्दवंशस्य आमात्यः
(घ) सूर्यवंशस्यामात्यः
उत्तर: (ग) नन्दवंशस्य आमात्यः
प्रश्न 10. पाटलिपुत्रस्य श्रेष्ठी कः आसीत् ?
(क) राक्षस:
(ख) चन्द्रगुप्तः
(ग) चाणक्यः
(घ) चन्दनदासः
उत्तर: (घ) चन्दनदासः
प्रश्न 11. चाणक्य: राक्षसं कस्य अमात्यं कारयितु वाञ्छति ?
(क) चन्द्रगुप्तस्य
(ख) नन्दवंशस्य
(ग) पाटलिपुत्रस्य
(घ) मगधस्य
उत्तर: (क) चन्द्रगुप्तस्य
प्रश्न 12. उत्पादः शंकनीयः इति कः चिन्तयति ?
(क) चाणक्यः
(ख) चन्दनदासः
(ग) शिष्यः
(घ) राक्षसः
उत्तर: (ख) चन्दनदासः
प्रश्न 13. चन्दनदासस्य गृहे कस्य स्वजनाः निक्षिप्ता: आस्न ?
(क) शिष्यस्य
(ख) चाणक्यस्य
(ग) राक्षसस्य
(घ) नन्दवंशरय.
उत्तर: (ग) राक्षसस्य
प्रश्न 14. शिवि कः आसीत ?
(क) निष्ठुर राजा
(ख) विवेकी आमात्यः
(ग) संतोषी राजा
(घ) परोपकारी राजा
उत्तर: (घ) परोपकारी राजा
14. ज्ञानसागरः
प्रश्न 15. निर्धनता समं दुःखं सत्संगति समं च सुखमिति कस्योक्तिः ?
(क) कालिदासस्य
(ख) माघस्य
(ग) तुलसीदासस्य
(घ) चाणक्यस्य
उत्तर: (ग) तुलसीदासस्य
प्रश्न 16. अत्र पाठे ज्ञानसागरः इति पदस्य कोऽर्थः ?
(क) क्षीरसागरः
(ख) हिन्दमाहासागरः
(ग) अरबसागरः
(घ) पुस्तकालयः
उत्तर: (घ) पुस्तकालयः
प्रश्न 17. सतां वाणी निष्कलुषतया निधिरूपेण कुत्र वर्तते ?
(क) पुस्तकेषु
(ख) जनेषु
(ग) द्रव्येषु
(घ) जलेषु
उत्तर: (क) पुस्तकेषु
प्रश्न 18. संन्तः कति प्रकारकाः वर्तन्ते ?
(क) त्रय
(ख) द्वि
(ग) चत्वारः
(घ) पञ्च
उत्तर: (ख) द्वि
प्रश्न 19. सन्तः कीदृशाः भवन्ति ?
(क) आत्मप्रशंसिनः
(ख) आत्मानुरोगिणः
(ग) प्रच्छन्नरूपाः
(घ) अत्यल्पाः
उत्तर: (ग) प्रच्छन्नरूपाः
प्रश्न 20. पुस्तकालयः सत्संगति कतमः मार्गः ?
(क) निम्नतमः
(ख) मध्यमः
(ग) निकृष्टः
(घ) उत्तमः
उत्तर: (घ) उत्तमः
प्रश्न 21. पुस्तकालय: किं प्रदर्शयति ?
(क) अद्भूतं सम्मेलनम्
(ख) सामान्यं सम्मेलनम्
(ग) ज्ञान सम्मेलनम्
(घ) बल सम्मेलनम्
उत्तर: (क) अद्भूतं सम्मेलनम्
प्रश्न 22. पुस्तकालयः कस्य अपाकरणस्य साधनं वर्त्तते ?
(क) देवऋणस्य
(ख) ऋषिऋणस्य
(ग) पितृऋणस्य
(घ) भूतऋणस्य
उत्तर: (ख) ऋषिऋणस्य
प्रश्न 23. कार्लमार्क्स कः असीत् ?
(क) वैज्ञानिकः
(ख) अर्थशास्त्री
(ग) समाजवादी चिन्तकः
(घ) पूंजीवादी समालोचकः
उत्तर: (ग) समाजवादी चिन्तकः
प्रश्न 24. देशात् देशान्तरेभ्यश्य विद्वान्सः कत्रागत्य ज्ञान प्रापुः ?
(क) ग्रन्थागारे
(ख) तक्षशिलाग्रन्थागरे
(ग) विक्रमशीला ग्रन्थागारे
(घ) नालन्दा विश्वविद्यालय ग्रन्थागारे
उत्तर: (घ) नालन्दा विश्वविद्यालय ग्रन्थागारे
प्रश्न 25. अस्मांक देशे ग्रन्थरक्षणे केषां विशिष्टं योगदानं विद्यते ?
(क) जैनानाम्
(ख) बौद्धानाम्
(ग) सनातनीनाम्
(घ) हिन्दूनाम्
उत्तर: (क) जैनानाम्
प्रश्न 26. इतिहासस्यावबोधने वर्तमानस्य ज्ञाने भविष्यश्च दिशानिर्देशे कः भवति साधनीभूतः ? ….
(क) ग्रन्थः
(ख) पुस्कालयः
(ग) धर्मशास्त्री
(घ)अर्थशास्त्री
उत्तर: (ख) पुस्कालयः
प्रश्न 27. त्रैकालिकानि सहित्यजातानि कुत्र संकलितानि लभ्यन्ते ?
(क) ग्रन्थे
(ख) धर्मे
(ग) पुस्तकालये
(घ) विद्यालये
उत्तर: (ग) पुस्तकालये
प्रश्न 28. कार्लमार्क्सः कस्मात् पुस्तकालयात् ज्ञानराशिमालेड्य समाजवादमतं निरूपितवान् ?
(क) नालन्दा ग्रन्थागारात्
(ख) भारतीय पुस्तकालयात्
(ग) ब्रीटिश पुस्तकालयात्
(घ) लन्दन पुस्तकालयात्
उत्तर: (घ) लन्दन पुस्तकालयात्
15. दिलीप-वर्णनम्
प्रश्न 29. दिलीपवर्णनम् पाठः कुतः संकलितः ?
(क) रघुवंश महाकाव्यातः
(ख) कुमारसम्भवातः
(ग) शिशुपालवधतः
(घ) नैषध महाकाव्यतः
उत्तर: (क) रघुवंश महाकाव्यातः
प्रश्न 30. रघुवंशमहाकाव्यस्य रचयिता कः ?
(क) माघः
(ख) कालिदासः
(ग) कुमारदासः
(घ) भारविः
उत्तर: (ख) कालिदासः
प्रश्न 31. रघुवंशमहाकाव्ये कस्य वंशस्य वर्णनमस्ति ?
(क) चन्द्रवंशस्य
(ख) पालवंशस्य
(ग) सूर्यवंशस्य
(घ) कुरूवंशस्य
उत्तर: (ग) सूर्यवंशस्य
प्रश्न 32. दिलीपः कस्मिन् वंशे क्षीरनिधौ इदुः इव प्रसूतः ?
(क) चन्द्रवंशे
(ख) कुरूवंशे
(ग) पालवंशे
(घ) मनुवंशे
उत्तर: (घ) मनुवंशे
प्रश्न 33. क्षात्रधर्मः इव कः आश्रितः वर्तते ?
(क) दिलीपुः
(ख) रघुः
(ग) अजः
(घ) रामः
उत्तर: (क) दिलीपुः
प्रश्न 34. नेमिवृतयः कैः न व्यतीषुः ?
(क) राजभिः
(ख) ऋषिभिः
(ग) प्रजाभिः
(घ) मुनिभिः
उत्तर: (ग) प्रजाभिः
प्रश्न 35. रविः रसं कथम् आदते ?
(क) ग्रहीतुम्
(ख) पातुम्
(ग) अपभोक्तुम्
(घ) उत्स्रष्टुम्
उत्तर: (घ) उत्स्रष्टुम्
प्रश्न 36. प्रजानां विनयोधानात् रक्षण भरणात् च दिलीपः केः आसीत् ?’
(क): पिता
(ख) पुत्रः
(ग) स्वामी
(घ) भृत्यः
उत्तर: (क): पिता
प्रश्न 37. दण्ड्यान् दण्डयतः प्रसूतये परिणेतुः दिलीपस्य कीदृशः आसीत् ?
(क) अधर्म इव
(ख) धर्म इव
(ग) संकटम् इव
(घ) पापम् इव
उत्तर: (ख) धर्म इव
16. भार्गवी वारुणी विद्या
प्रश्न 38. भार्गवी वारूणी विद्या पाठः कुतः संकलितः विद्यते ?
(क) तैतिरीयोपनिषद् तः
(ख) प्रश्नोपनिषद्तः
(ग) छान्दोग्योपनिषद्तः
(घ) मुण्डकोपनिषद्तः
उत्तर: (क) तैतिरीयोपनिषद् तः
प्रश्न 39. तैतिरीयोपनिषद् वेदस्य कस्यां शाखायां विकसिता अस्ति ?
(क) शुक्लजयुर्वेद शाखायाम्
(ख) कृष्णयजुर्वेद शाखायाम्
(ग) सामवेदस्य शाखायम्
(घ) अथर्ववेदस्य शाखायाम्
उत्तर: (ख) कृष्णयजुर्वेद शाखायाम्
प्रश्न 40. तैतिरीयोपनिषदि कतिपवल्लयः सन्ति ?
(क) द्वे
(ख) चनुस्रः
(ग) तिस्रः
(घ) पञ्च
उत्तर: (ग) तिस्रः
प्रश्न 41. भार्गवी वारूणी विद्या कस्यां वल्ल्यां विद्यते ?
(क) शिक्षा वल्ल्याम्
(ख) ब्रह्मानन्द वल्ल्याम्
(ग) नान वल्ल्याम्
(घ) भृगु वल्ल्याम्
उत्तर: (घ) भृगु वल्ल्याम्
प्रश्न 42. भृगुवल्लयाम् वरूणः स्वपुत्रं भृगुं किमुपदिति ?
(क) ब्रह्म विद्याम्
(ख) शास्त्र विद्याम्
(ग) शस्त्र विद्याम्
(घ) अस्त्र विद्याम्
उत्तर: (क) ब्रह्म विद्याम्
प्रश्न 43. भृगुः कुत्र उपससार ?
(क) ब्रह्म
(ख) पितरम्
(ग) गुरुम्
(घ) देवम्
उत्तर: (ख) पितरम्
प्रश्न 44. भृगुः अन्नं प्राणं चक्षुः श्रोत्रं मेनो वाचमेतानि किं कथितवान् ?
(क) जीवम्
(ख) देवम्
(ग) ब्रह्म
(घ) ईश्वरम्
उत्तर: (ग) ब्रह्म
प्रश्न 45. भृगुः अन्नं प्राणं चक्षुः श्रोत्र मनो वाचमैतानि एवं ब्रह्म कथं निगडितवान् ?
(क) जीवाः एतेष्वेव विलीयते
(ख) एतानि एवं ब्रह्म
(ग) एतेभ्यः एव जीवा: यशो लभन्ते
(घ) एतेभ्यः एव जीवाः जायन्ते
उत्तर: (घ) एतेभ्यः एव जीवाः जायन्ते