10th sanskrit

bihar board 10th sanskrit objective answer 2020 – संसार मोहः

संसार मोहः

bihar board 10th sanskrit objective answer 2020

class – 10

subject – sanskrit

lesson 5 – संसार मोहः

संसार मोहः

एकदा भगवान् नृसिंहः स्वस्य प्रियं भक्त प्रहलादम् अवदत् – ‘ किमपि वर याचतु ‘ इति । तथा प्रहलादः उक्कावान्- ‘ ” भगवन् ! संसारस्य एतान् दीनदुःखिनः जीवान् त्यक्त्वा अहम् एकाकी मुक्तः भवितुं न इच्यामि । रूपया भवान् एतान् सर्वान् अपि जीयान् स्वोकृत्य बैकुण्ठं प्रति गमनाय अनुमति ददातु ” इति ।
भगवान् अवदत् – ये गन्तुं न इच्छन्ति तान् सर्वान् अपि जीवान् बलपूर्वक वैकुण्ठं कर्थ नयेत् भगवान ? इति ।
प्रहलादः अवदत् – ईदृशः को भविष्यति यो वैकुण्ठं गन्तुं न इच्छेत् ? इति । हर्हि त्वमेव सर्वान् पृष्ट्वा ये वैकुण्ठं गन्तुम् इच्छन्ति तान् स्वीकृत आगच्छ इति असूचयत् देवः । ततः प्रहलादः प्रच्छनाथ गतवान् ।
ब्राह्ममणाः उक्तवन्त : -इदानीं यजमानस्य याग : करणीयः अस्ति । किञ्च पुत्र : गुरुकुल गतवान् अस्ति , यदा सः गुरुकुलतः आगमिष्यति तदा विवाह कारणीयः अस्ति । अतः वयम् इदानी वैकुण्ठं गन्तुं न अभिलषामः इति ।
परिवाजकाः उक्तवन्तः – वयं तु मुक्ताः एवं स्मः । किन्तु शिष्याणां तत्वज्ञानं न जातम् अस्ति । अत : ये उपदेष्टव्या सन्ति अस्माभिः इति । एवम् एव राजानः राज्यस्य विषये , वणिजः वाणिज्याविषये , सेवकाः गृहविषये च उक्तवन्तः । पशु – पक्षिण : अपि स्वस्य परिवारपोषपणे रताः आसन् । एवं सर्वे अपि प्राणिनः प्रहलादेन सह वैकुण्ठं प्रति गमनं तिरस्कृतवन्तः । यद्यपि वैकुण्ठं सवेडपि इच्छन्ति स्म एव , तथापि झटिति गमनाय कोऽपि उयुक्तः न आसीत् । प्रह्लादः अन्ते एकस्य वराहस्य समीपं गतवान् । तदा वराह : अचात – वैकुण्ने किम् अस्ति ? इति । प्रहलादः अवदत् – तत्र अनन्तः आनन्दः अस्ति इति ।
वराहः पुन : अपच्छत् – मम भार्या पृच्छतु , आतु एकाकी गन्तुं न इच्छामि इति ।
तदा प्रहलादः अवदत् – तर्हि तां बालकान् च आदाच चलतु इति ।
वराहस्य पत्नी वैकुण्ठगमनप्रस्ताव ब्रुत्वा पृष्टवती किं तत्र अस्माभिः भोजनं प्राप्यते ? इति ।
प्रहलादः अवदत् – तत्र तु बुभुक्षा एवं न भवति । अतः भोजनस्य समस्या नास्ति तत्र इति ।
तदा सूकरी अवतद् – यत्र बुभुक्षा न भवत्ति तत्रा गत्वा वयं रुग्णाः एव भवेम इति ।
” तत्र कोऽपि कदापि रुग्णः न भवति ” इति विवृतवान् ग्रहलादः ।
तदा सूकरी दृढस्वरेण अवदत् यत्र अस्माभिः भोजनं न प्राप्येत तं देशं वयं गन्तुं न इच्छामः ” इति ।
प्रहलादः निराशतां प्राप्य प्राप्य भगवतः समीपं गत्वा उक्तवान् – भगवन् ! सर्वेऽपि प्राणिनः स्वस्य एव कौटुम्बिकव्यापारे मानाः सन्ति । वैकुण्ठं गन्तुं कोऽपि उद्युक्तः नास्ति ‘ इति ।

अर्थ – एक बार भगवान् नरसिंह ने अपने प्रिय भक्त प्रहलाद को कहा- ” कोई दर माँगो । ” तब प्रहलाद ने कहा ” भगवान् । संसार के इतने दीन – दुःखियों , जीवों को छोड़कर मैं अकेले मुक्ति पाना नहीं चाहत हूँ । कृपया इन सभी जीवों को अपना बनाकर बैकुण्ठ की ओर जाने के लिए अनुमति प्रदान करें । ”
भगवान ने कहा – जो नहीं जाना चाहते हैं उन सभी जीवों को बलपूर्वक बैकुण्ठ क्यों ले जा रहे हैं आप ?
प्रह्लाद बोला – ऐसा कौन होगा जो बैकुण्ठ जाना नहीं चाहेगा ? भगवान ने कहा – तो तुम ही सबों को पूछकर जो बैकुण्ठ जाना चाहते हैं उन सबों को लेकर आ जाओ । इसके बाद प्रहलाद पूछने के लिए चला जाता है ।
ब्राह्मणों ने कहा – इस समय यजमान का यज्ञ कराना है । किसी का पुत्र गुरुकुल गया है , अब वह गुरुकुल से आयेगा तो उसका विवाह करना है । इसलिए हमलोग की इस समय बैकुण्ठ जाने की अभिलाषा नहीं है ।
संन्यासियों ने कहा – हमलोग तो मुक्त ही हैं । किन्तु शिष्यों को तत्व – ज्ञान नहीं हुआ है । अतः उनलोगों को मुझे उपदेश देना है । इसी प्रकार राजा लोग राज्य के विषय में , बनिया लोग व्यापार के विषय में सेवक लोग घर के विषय में बोला । पशु – पक्षियाँ भी अपने परिवार के पोषण में लगे थे । इस प्रकार सभी प्राणी प्रहलाद के साथ बैकुण्ठ की ओर जाने के लिए स्वीकार नहीं किया । जबकि बैकुण्ठ सभी चाहते थे , इसके बाद भी जल्दीबाजी में जाने को कोई भी तैयार नहीं थे । प्रह्लाद अन्त में एक सूअर के समीप गये । तब सूअर ने पूछा – बैकुण्ठ में क्या है । प्रह्लाद ने कहा – वहाँ अनन्त आनन्द है ।
सूअर ने पुनः पूछा – मेरी पत्नी को पूछिये , मैं तो अकेले जाना नहीं चाहता हूँ ।
तब प्रह्लाद ने कहा – तो उन बच्चों को लेकर चलो । सूअर की पत्नी बैकुण्ठ गमन के प्रस्ताव को सुनकर पूछती है – क्या वहाँ हमलोगों को भोजन मिलेगा ? प्रह्लाद ने कहा – वहाँ तो भूख ही नहीं लगती है । इसलिए भोजन की समस्या वहाँ नहीं है ।

तब सूअरी ने कहा जहाँ भूख नहीं होती है वहाँ जाकर हमलोग बीमार ही हो जाएँगे । प्रहलाद ने बताया- ” वहाँ कोई भी , कभी भी बीमार नहीं होता है ।
तब सूअरी ने दृढ़ स्वर में कही – जहाँ हमलोगों को भोजन नहीं प्राप्त हो उस देश की ओर हमलोग जाने की इच्छा नहीं करते हैं ।
प्रह्लाद निराश होकर भगवान के समीप जाकर कहा – भगवन् ! सभी प्राणी अपने ही पारिवारिक कार्य में मग्न हैं । बैकुण्ठ जाने के लिए कोई भी तैयार नहीं है ।

अभ्यास

प्रश्न : 1. अनया कथया कः संदेशः प्राप्यते ?
उत्तरम् – अनया कथया संदेशः प्राप्यते यत् – सांसारिक मोहः प्राणिनाम् वैकुंठ गमनेऽपि अवरोधः अस्ति ।

प्रश्न : 2. संसारस्य मोहः कीदृशः भवति ?
उत्तरम् – संसारस्य मोह : भयकरः भवति ।
प्रश्नः 3. संसारस्य मोहः कथं बैकुण्ठस्य मार्गेऽपि – बाधकः अस्ति ?
उत्तरम् – संसारस्य मोहम् प्राप्य जनाः स्वस्य एव कौटुम्बिक व्यापारे भग्नाः भवन्ति । तस्मात् कारणात् मोट : बैकुण्ठस्य मार्गेऽपि बाधकः अस्ति ।

Leave a Reply

Your email address will not be published. Required fields are marked *