10th sanskrit

bihar board sanskrit question 2021 – हास्य कणिकाः

हास्य कणिकाः

bihar board sanskrit question 2021

class – 10

subject – sanskrit

lesson 4 – हास्य कणिकाः

हास्य कणिकाः

1. न्यायाधीश : -भोः ! कि त्वं जानासि , यदि असल्यं वदिष्यसि तर्हि कुत्र गमिष्यसि?
अपराधी – आम् श्रीमान् ! नरकं गमिष्यामि । न्यायाधीश : -अथ चेत् सत्यं वदिष्यसि तर्हि ?
अपराधी – कारागारं गमिष्यामि श्रीमान् ।

2. गुरुः ( छात्रान् प्रति ) -यदि अत्र देवः प्रत्यक्षः भवेत् तर्हि भवस्तः किं किं प्रार्थयेयुः ?
प्रथमः छात्रः – अहं तु धनं प्रार्थयिष्यामि ।
द्वितीयः छात्र : -अहं तु गृहं प्रार्थयिष्यामि ।
तृतीयः छात्र : -अहं तु प्रभुत्वं प्रार्थयिष्यामि ।
गुरु : -भवन्तः सर्वे मूर्खाः सन्ति । अहं तु विद्या बुद्धिं च प्रार्थयिष्यामि ।
छात्रा:-यस्मिन् यत् नास्ति तदेव सः प्रार्थयति , गुरुवर्य ।

3. पतिः ( उच्चे :, पत्नी प्रति ) -मम स्नानाय उष्णं जलं शीघ्रम् आय , अन्यथा …………..।
पत्नी ( सक्रोधम् ) -अन्यथा भवान् किं करिष्यति । पतिः ( ससम्श्रमम् ) -किं करिष्यामि ? शीतल जलेः एव स्नानं करिष्यामि ।

4. मातुलः ( श्रीधरं प्रति ) -वत्स , त्वं कथं न स्वाध्ययनं करोषि ? किं त्वं जानासि यत् पं ० जवाहर लाल नेहरू : यदा तव वयसि आसीत् तदा सः स्वकक्षायां प्रथमं स्थान प्राप्नोति स्म?
श्रीधर : -जानामि मातुल ! जानामि , प्र ० जवाहर लाल नेहरू : यदा भवतः वयसि आसीत् तदा सः भारतदेशस्य प्रधानमंत्री आसीत् ।

5. जनकः ( अंकपत्रं दृष्ट्वा सक्रोधं पुत्र प्रति ) -धिक वत्स , किमिदम् ? आगलभाषायां पत्रिंशत् , गणितविषये पञ्चत्रिंशत् , विज्ञानविषयेऽपि पञ्चत्रिंशत् हिन्दीभाषायां सप्तत्रिंशत् अकाः त्वया लब्धाः । धिक् त्वां धिक् !
माता ( पतिं प्रति ) -स्वामिन् ! इदं पुत्रस्य अङ्कपत्रं नास्ति । इदं तु भवतः अङ्गपन्नम् अस्ति । इदं मया भवतः पेटिकायां प्राप्तम् ।
6. एकदा त्रयः जनाः ( अमेरिकादेशीयः , नाइजीरियादेशीयः , अन्यदेशस्य ईष्यालु च ) भगवतः शिवस्य तपस्याम् अकुर्वन् । तेषां तपसा प्रसन्नो भूत्वा शिवः प्रत्यक्षः अभवत् अकथयत् च – पुत्र , वरं वरय । प्रथम : -भगवन् , धनं ददातु ।
शिव : -तथास्तु ।
द्वितीयः – भगवन् , मयं गौरवणं ददातु ।
शिवः – तथास्तु ।
तृतीयः- ( प्रथमस्य द्वितीयस्य च धनं रूपं च दृष्ट्वा ईविशात् ) -भगवन् , प्रथम द्वितीय च पूर्ववत् करोतु ।

हिन्दी रूपान्तर :

1. न्यायाधीश कहता है – ओ ! क्या तुम जानते ही यदि झूठ बोलोगे तो कहाँ जाओगे ?
अपराधी – हाँ श्रीमान् ! नरक जाऊंगा ।
न्यायाधीश – यदि तु सत्य बोलते हो तो ?
अपराधी – जेल जाऊँगा श्रीमान् ।

2. गुरू ( छात्रों से ) यदि यहाँ भगवान सामने हो जाएँ तो आपलोग क्या – क्या प्रार्थना करेंगे ।
प्रथम छात्र – मैं तो धन के लिए प्रार्थना करूंगा । द्वितीय छात्र – मैं तो घर के लिए प्रार्थना करूंगा । तृतीय छात्र – मैं तो प्रभुत्व के लिए प्रार्थना करूंगा ।
गुरु – आप सभी मूर्ख हैं मैं तो विद्या और बुद्धि के लिए प्रार्थना करूंगा ।
लड़के – हे गुरु श्रेष्ठ ! जिसके पास जो चीज नहीं होती है वह उसी वस्तु के लिए प्रार्थना करता है ।

3. पति ( ऊंची आवाज में पत्नी को ) -मेरे स्नान के लिए गर्म जल शीघ्र लाओ अन्यथा ।
पत्नी ( गुस्सा में ) -अन्यथा आप क्या कर लेंगे ?
पति- ( मुस्कुराते हुए ) -क्या करूंगा ?
ठण्डा पानी से ही स्नान करूंगा ।

4. मामा ( श्रीधर को ) -वत्स ! तुम क्यों नहीं स्वाध्याय करते हो ? क्या तुम जानते हो कि पं ० जवाहरलाल नेहरू जब तुम्हारी उम्र के थे , उस समय वे अपने वर्ग में प्रथम स्थान प्राप्त किया करते थे ।
श्रीधर – जानता हूँ मामा ! जानता हूँ , प ० जवाहरलाल नेहरू जब आपके उम्र के थे उस समय वे भारत देश के प्रधानमंत्री थे ।

5. पिता- ( अंक – पत्र देखकर गुस्सा में पुत्र से कहता है ) -धिक्कार है बेटा , यह क्या ? अंग्रेजी में 36 , गणित में 35 , विज्ञान में भी 35 , हिन्दी में 37 अंक तुमने पाये । धिक्कार है तुमको धिक्कार है ।
माता ( पति से ) -स्वामी ! यह पुत्र का अंक पत्र नहीं है यह तो आपका अंक – पत्र है । यह मैंने आपकी पेटी से निकाला है ।

6. एक बार तीन लोग ( अमेरिका , नाइजीरिया और अन्य देश के ईर्ष्यालू ) भगवान शिव की तपस्या करना प्रारम्भ किया । उन सबों की तपस्या से प्रसन्न होकर शिव प्रत्यक्ष हो गये और कहने लगे – पुत्र , वरदान माँगो ।
प्रथम – भगवन् ! धन दें ।
शिव – ऐसा ही हो ।
द्वितीय – भगवन् ! मुझे गोरा रंग प्रदान करें ।
शिव – ऐसा ही हो ।
तृतीय- ( पहला का धन और दूसरा का रूप देखकर ईर्ष्यावश ) -भगवन् , प्रथम और द्वितीय को पहले जैसा कर दें ।

                              अभ्यास

प्रश्न : 1. जीवने हासस्य का आवश्यकता वर्तते ? उत्तरम् – हसनेन जीवनं पुष्पसादृशं विकसति । हसनेन दुःखं दूरं भवति चिन्तां च दूरं भवति । अतः हासस्य जीवने महती आवश्यकता वर्तते ।
प्रश्न : 2. हासस्य का परिभाषा ?
उत्तरम् – येन वार्तालापेन अन्य जनाः हसन्ति सा वार्ता हासम् ।।

Leave a Reply

Your email address will not be published. Required fields are marked *